________________
२३३
अष्टमः किरणः । अकस्मादम्भोदव्यतिकरकतः स्फूर्जथुरभूत
सखे ! त्रासादेषा सपदि मम कण्ठं धृतवती ॥ १६२ शाध्यत्वेन भवेद्योग्यो यदि योगस्तदा समम्(४८)(न)॥३०२कासममित्यलङ्कारः । यथा-ललाम नारीणामियमहह पुंसामयमहो
वयोऽस्या प्रस्थापि प्रकतिनवकैशोरकमिदम् । प्रसूनेषोर्भाग्याम्मिलितमिव रत्नहमिदं
न राधाकृष्णाख्यं भजतु कथमाद्योऽपि च रसः॥१६३ एवमश्नाध्यत्वेऽपूराधमुदाहरणम् ।
अत्यन्तवैसादृश्येन योगो यदतिदुर्घटः। कर्तु: क्रियाफलाभावः प्रत्युतानर्थसम्भवः ॥ गुणकियाभ्यां ते एव कार्यकारणयोश्च यत् ।
परस्परं विरुध्येते विषमः(५०) स चतुर्विधः(न)॥३३काते गुणक्रिये एव । क्रमेणोदाहरणानि
शिरीषकुसुमादपि प्रकृतिकोमलन्त हपुः कुकूलविषशूलयोव्यंतिकरोऽनुरागज्वरः । तथापि सहतेतरां तममुनैव राधा चिरं
न वान्न नसगोचरः सहजभावबन्धक्रमः ॥ १३४ पत्र गुणो गुपिन । संसारदावग्लपितं मनो मे शिवाय तापप्रशमाय कृष्णम् । स निणस्तहत लघमात्र समूलमुन्मूलितमेव चक्रे ॥ १६५ अत्र क्रिया क्रियया
शिरोति-कुकूलविषालयोस्तुपामिविषाक्त शलयोः समूहरूपः प्रौशषपविषयकानुरागञ्वरः। सहजभावः समाविसप्रेमा। अन कोमलस्पर्शगुणेनानुरागज्वररूपगुणे विरुध्यते। संपारेति-निघण: पारहितः। तथा श्रोतया चरणारविन्दायबमानेण संसारज्वालाया मूलभूतस्य मनोघटितलिङ्गदेहस्य नाशं चकारेयहो तस्य सपालुतेति
अस्य तथा प्रत्यीकाधिकविषमायलद्वारायां विरोधभेदेन परिगणना प्रार्चा ग्रन्थेषु । चित्र हेतुरबाजकर इति राजानुसारिणः । अयमतिशयोकिप्रपत्र त्यति केचित् । चतुर्थभेदाः तिशयोक्तिसामान्य कार्यशारणयोः पौवापर्यविमर्णयः स तु तयोरेव वैयधिकरणयमितीया