________________
२१२
प्रलकारकोखंभः। अत्यन्तभिन्नाधारत्वे युगपडाषणं यदि। धर्मयोई तुफलयोस्तदा सा स्यादसङ्गतिः(४७) (न) ॥३००का
यदाधारी हेतुस्तदाधारं फलमिति, यथा पापपुण्य कृते एकाधार एव दुःख सुखे. तदन्यथाभावादसङ्गतिः। तत्रापि युगपदेव हेतुः फलञ्च, नत पापादिकतदुःखवत् कालान्तरव्यवधानम्। यथा
तवाधरोष्ठे क्षतमजनञ्च मम व्यथाऽतं मलिनञ्च चेतः ।
पौतस्त्वया ते वदनासवस्व मत्तः कुतोऽनर्थ परम्परेयम् ॥ १५१ नायं विरोधः, स त्वेकाश्रयः ।। कारणान्तरसाहाय्यात् कार्यं यत् सुकरं भवेत् । • कर्तर्विना प्रयत्नेन स(४८) समाधिरितीर्यते (प) ॥ (३०१)कायथा- मयि व्यग्रे तस्या प्रणयकल हम्नानमनसः
प्रसादे राधायाः पदपतनमारिसितवति । यदाधार इति-यसिनवाधिकरणे हेतुस्तस्मिन्नवाधिकरणे फलोत्पत्तिरिति सर्वचा नियमः, तस्यान्यथाभाव: कारणस्याधिकरण मेकं कार्योत्पत्तेरपरमित्यन्यथामावः । तथा पापपुण्य जन्ये सुखदुःखे एकस्मिन्न वात्मनि भवतः। तत्रापि असतावण्यसङ्गत्यन्तरमाहयापहिति । एकमिन्न व काले हेतुः फलञ्च भवति । काचिन्मानिनी प्रात:काले मानभनार्थ मागतं श्रीकृष्णं तस्याधरे सम्भोगचिई यतादिकं वोल्याह-तवेति । यस्मिन्न वक्षसे तवाघरे तया च कृतं तदेव तस्य स्मरणान्मम मनसि यथा जाता, नतु कालव्यवधानम् । त्वं मत्तः सम्भोगचिई धत्वा मागभङ्गामागतः, इदमेव मत्तताचिमिति भावः। एव. मलाघ्यत्त्वेनोह्य यदुदाहरणं तत्त कृष्णसम्बन्धराहित्येन विगीतत्त्वात् ग्रन्थकारेण परिहतम् । इत्यादि लक्ष्यतस्तत् गम्यते। रून इति-निपुणमिति प्राचीनानां संज्ञाऽन्तरमस्येति कश्चित् । . मास्य विवर्त उत्तरकाले कथमप्यासीदित्यप्रधानलेऽप्यस्य प्रथमत्वख्यापनं कुत्रचित् । विदग्धानाश्रित्य कायवर्ती जीवतीतोवं प्रायादलद्वारादूह्यते, परं वैदग्धप्रमेतदास्फोटनप्रायम। अब वक्रोक्तिविरहानालङ्कारतेति भामहानुसारिण: कुन्त कादयः।
(न) मावधिरिति-'परावधि'रिति प्रकाशवलक्षणे-'तेन पर्यन्तभागो यत्र सर्वोत्कर इत्यर्थः, धारावाहिकतया तववोत्कर्षविश्रान्ते रिति गोविन्दयाख्यानम्। उत्तरोत्तरमनाघ्याणां समावेशेऽप्यमिति । अस्य न केवलं धर्मर्मिरूपेण यतिरेका दः परं मालारूपेण धाराऽधिरोहितय वति शेयम्। सर्वखे त्वस्यैवोदार इत्याख्या। प्रतीच्यानां Climax Anticlimax-आख्यावलकारावेतत्सदृशावपि प्रायः कचिनिनाौँ । असङ्गतिरिति