________________
अष्टमः किरणः।
१२१ -प्रत्रतोऽपि वा ॥ २६७काप्रश्रतः पश्चादुत्तरं वा उत्तरम् । यथाकिं दुर्लभं १ यन्मनसो न गोचरः, किं प्रार्थनौयं ? क च यत्र लभ्यते । किं वादक यत्स्मरणेऽपि स स्यात्, तत्तञ्च तत् किं ? व्रजराजनन्दनः ॥१५०
पत्र चतुर्विधपरिसंख्यातो विलक्षणता-तत्र तत्र सर्वत्रांन्यव्यपोहे तात्पथ्यं क्वचिदाच्यमुखेन क्वचिद्यायमुखेन । इह तु शुद्धप्रश्नस्य शुखमुत्तरमिति भेदः । आकारणेङ्गितेनापि सूक्ष्मार्थो यत्र लक्ष्यते । प्रकाश्यते वाऽन्यस्मै च स सूक्ष्मः(४५)कोत्ताते विधा(ध)॥२८८काऋमिणोदाहरणे-राधायाः करकमले शिखण्डदलपक्ष्म लग्नमालोक्य ।
प्रातः सखी विदग्धा लिलेख तत्रैव कार्मुकं सशरम् ॥ १५८ अत्र हि विपरीतरते कृष्ण केशाकर्षणविलग्नतपर्दावतंसदर्शनेन पुरुषा. यितं तवेदं मयाऽवगतमिति सख्या स्ववैदग्धं प्रकटयितु पुरुषस्व धनुईरत्वं सङ्गच्छत इति मशरकार्मुकं लिखितमिति सूक्ष्मम् ।
भवनप्राङ्गनसङ्गतमनगरसमङ्गलं कृष्णम् ।
सकदवलोक्य सलीलं राधा पिदधेऽवगुण्ठनेन मुखम् ॥ १५८ पत्र चन्द्रास्तसमये समागन्तव्यमिति कण प्रति सङ्केतोऽनया प्रकटितः, सच मूक्ष्मः । सारः (४६)सावधिरुत्कर्षो यद्भवेटुत्तरोत्तरम् (न) ॥२६कासारोऽलङ्कारः। यथा-वर्षेषु भारताभिर्धामह सारो भारते च तीर्थानि ।
तीर्थेषु च मथुरैका बन्दाऽरण्यं मथुरायाम् ॥ १६०. सङ्गमेनैवेत्यादि-रत्र कथितपदत्वं न दोषः, परं शोभाऽधायकमेव। अन्योन्यमितिपश्चातचितात् समालङ्कारादस्य भेदः सहज इति वृत्ति ग्रन्थ एव प्रमाणम्। उत्तरमअत्र प्रकाशकृतां लक्षणे असकृत् यदसम्भायमिति 'असकृत् पदं वैचित्रबोधकमिति वरमन तनिदेशः। इह प्रश्नोत्तरसुखे तात्पर्य नेति प्रथमभेदादेवावगम्यते, यत्र तथा तमा. प्य त्तरांशे न परन्तु प्रश्नोन्नयन एव परं लक्ष्यमिति । प्रश्नोत्तराख्योऽलङ्गार: कचिवागभटा. दिभिरुपदर्शितः प्रहेलिकाभेद एवेति महाकवीनां बाणभट्टादीनां सूचनम्। 'किमभं शाध्यमाखाति पक्षिणं कः कुतो यशः। गरुड़: कोड शो नित्यं दानवारिविराजित:"