________________
यथा
मलद्वारकौस्तुभः । यथोत्तरं पूर्वपूर्वहेतुकस्य तु हेतुता। ..
तदा कारणमाला (४२) स्यात् (ध)-२८४ कापूर्वपूर्वहेतुकार्थस्योत्तरोत्तरपदार्थस्य यदि हेतुता, तदा तदैवेत्यर्थः । यथा-सत्सङ्गमेनैव भवेहिरागो विरागत: स्यान्मनसो विशुधिः । मनोविशुधैवव हरेः प्रकाशो हरे: प्रकाशन कतार्थता स्यात् ॥ १५४
-किययाऽन्योन्य कारणम्।
वस्तुहयं यदाऽन्योन्यम् (४३) (ध)-२६५कावस्तुह्यं यदि क्रिययाऽन्योन्य कारणं स्यात्तदाऽन्योन्यमित्युच्यते ।
राधाभासो मरकतमयौं कुर्वते कृष्णकान्ति कृष्णस्यामा अपि च हरितीकुर्वते धाम तस्याः । स्थाने स्थाने यदि निवसतस्तौ तदा गौरनीलावेकस्थाने यदि बत तदा तुल्यभासौ विभातः ॥ १५५
-प्रश्नस्योन्नयनं यदि । उत्तरश्रुतिमात्रेणोत्तरं (४४) स्यात् (ध)-२६६ का - प्रतिवचनवणादेव पूर्व चनस्योत्तरस्य यद्यवयनं भवति तदोत्तरालङ्कारः । यथा-भम कणह प्रमघरं विरमदु दे (18) काबि वाणपरिबाड़ी।
पा सही इध एक्का ण एत्य तुह प्रोसरो ठादु ॥ १५६ - पत्र संख्याः प्रतिवचने कृष्णस्य कोऽपि प्रश्नः पूर्व जात इति बुध्यते । नचैतदनुमानं, व्याप्तप्रभावात् । न चापि काव्यलिङ्गं, हेतोः पदव्याक्यार्थताऽभावात् ; नतु प्रश्नस्य प्रतिवचनजनको हेतुः -तेनेदमलङ्कारान्तरमेव । _भम कण्हेति-भ्रम कृष्णान्यगृहं विरमतु ते काऽपि वचनपरिपाटी। मम सख्यवेका मान तवासरः स्थातुम् ॥ न चानानुमानालङ्कारो वक्तयः, प्रतिवचन प्रश्नयोः परस्परयभिचारेब याप्ताभावात् । नाप्यत्र कायलिङ्गालङ्कारो वक्तव्यः । न त्विति-प्रश्न प्रति प्रतिवचनं न जनको हेतुः, अपि तु ज्ञापक एव हेतुः, कायलिने जनकरूपस्य हेतोरेव ग्रहणात् । मिदं कविकर्णपूरकते दैतन्यचन्द्रोदयनाटके । कारणमालेति-टहलामूलिकाऽत्र विचित्तिः, एवमप्यन स्वीकृतेष्वन्यत्रोद्भावितेषु वा मालादीपकैकावलोसारप्रतिध्वगन्तयम्। सतु__ (18) "a" इति पदं (छ) पुस्तके नास्ति । तन्न मछु, पाऱ्यांपादस्यापरिपूरितत्वात् ।