SearchBrowseAboutContactDonate
Page Preview
Page 375
Loading...
Download File
Download File
Page Text
________________ पष्टमः किरणः । किं गेयं ! व्रजकलिकम, किमतिश्रेयः ? सतां सन्नतिः, किं स्मर्तव्य-मनन्तनाम, किमनुध्ययं १ मुरार: पदम् । क स्थेयं ? व्रज एव, किं श्रवणयोरानन्दि ! वृन्दावनक्रीड़े का, किमुपास्यमत्र ! महसी बीकष्णराधाभिधे ॥ १५. का विद्या ? हरिभक्तिरेव, न पुनवेंदादिनिष्णातता, कीति: का ? भगवत्परोऽयमिति या ख्याति, दानादिजा। का श्रीः १ कण रति, न बै धनजनग्रामादिभूयिष्ठता, किं दुःख ? भगवतप्रियस्य विरहो, नो हृणादिव्यथा ॥ १५१ वक्रता मृगदृशां कचपाशे पाणिपादनयनादिषु रागः । नौ विकेशवसनादिषु बन्धः सान्द्रचन्दनरसादिपु परः ॥१५२ पत्र 'क्क वक्रता' इत्यादिपत्रपूर्वकस्याख्यानस्य ततसामान्यव्यपोहनस्य च व्यङ्गरता-तथाहि क वक्रता मृगदृशां गोपिनां ? कचपाश एव, नान्त:करणादौ कस्या अपोत्यादि । प्रत्यासत्तिहरिचरणयोः सानुरागे, न रागे, प्रीतिः प्रेमातिशयिनि हरेभक्तियोगे, न योगे। भास्था तस्य प्रणयरभसस्योपदेहे, न देहे, येषां ते हि प्रकतिकतिनो, इस मुत्ता न मुताः ॥ १५१ .. पत्र प्रश्नपूर्वकं व्यङ्ग्य तदन्यव्यपोहनं वाचमिति भेदः । वक्रतेति-बजे कुटिलान्त:करणा विषयेषु रागयुक्ताश्च जना: न मन्ति, तत्र कस्यापि निगड़ादिबन्धनं कलङ्कस्पर्शो वा नास्तीति ध्वनिः। हरिचरणयोः सानुरागे वैधावे यासक्तिः, म विपरागे। न योगे ज्ञानकर्मादौ । प्रणयरभसस्य प्रेमातिशयस्योपयोगिसिहदेह आस्था नित्यत्वबद्धिः, नतु पाश्चभौतिके देहे। तथा च के सक्ता इति प्रश्नो यङ्गाः, तनोत्तर येषामिति । मुक्ताभिमानिनो सक्ता न, तेषां भयभावात् । तथा, श्रीदशमे 'येऽन्योरविन्दाच विसक्तमानिन' इत्यादौ तेषामध:पतनमेवोक्तम् । तेन वर्जनबुडावियमित्यन्वर्थमभिधानम्। न केवलं 'तत्र चान्यन च प्राप्तौ परिसंस्थति वाक्यविदां मौमांसकानां विभाषाऽनुमोदितोऽवाङ्गीकारः, परं कायगतानादिविच्छित्तिबोधितनीवातोरेवान परिग्रहः। नियमवच्छ घस्यैवावान्तरभेदोऽयमिति प्राचीनानां इडि प्रतीनां दर्शनम्। किं गेयमिति-श्रीरामानन्दरायमहाशयश्रीचैतन्यमहाप्रभोः प्रश्नोत्तरा ४२
SR No.023465
Book TitleAlankar Kaustubh
Original Sutra AuthorN/A
AuthorRavishankar Nagar
PublisherParimal Publications
Publication Year1993
Total Pages448
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy