SearchBrowseAboutContactDonate
Page Preview
Page 381
Loading...
Download File
Download File
Page Text
________________ ३.३५ अष्टम: किरणः । अपकारिणोऽपकारासामर्थेन तप्रियस्य योऽपकारस्तदुक्तिः स्तवरूपा यदि नाति तदा प्रत्यनीकम् । यथा माधुर्यमादाय तवाननेन कलङ्गसारो विहितः शशाखः । तेनैष राधे ! तव वल्लभवादसविधाने तव मां हिनस्ति ॥ १०. तुलान लक्ष्मणा स्तोकनान्यद्यदि निगद्यते । सहजेनेतरेणापि त-(५३)न्मौलितमपि विधा(प)॥३०६काएकन वस्तुना अन्यबस्तु यदि तुले नास्तोकेन चिड्रेन निगूछते सहजेन खाभाविकेनेतरणागन्तुकेन वा स मौलितनामाऽनङ्कारः । क्रमेणोदाहरणे स्वतश्चपललोहिते सुमुखि ! राधिके ! ते दृशी गतं सहजलालसं प्रकृतिमन्दमन्दं स्मितम् । स्वभावमृदुवक्रता ललितमईमई वची मदश्च मदनोऽथवा मधुमदश्च कैलक्ष्यताम् ॥ १७१ सन्नातकम्योत्पुलको हिमागमे स्नानोत्थितां कृष्णगन्तपातिनीम् । शौतार्दिता भाववती नु वेति तां विज्ञाऽपि न ज्ञातवतो सखों सखी ॥ १०२ पूर्वत्र जह, उत्तरवागन्तुकम् । स्थाप्यते खण्डाते वाऽपि पूर्वं पूर्व परेण यत् । विशेषणतया वस्तु सा विधेकावलौ(५४) भवेत् (प)॥३०७का-- माधुर्यमिति-हिनस्ति, विच्छेदे चन्द्रस्योद्दीपकत्वेन पौड़ाकरत्वं ज्ञेयमिति भावः । खत इति -अत्र च स्वभावसिडेन महता नेवस्य चाचल्येनारण्ये न च यौवनमत्तताऽदिजन्यमयं यं संज्ञा। एतदतिरिक्ता असम्भवशालङ्काराः प्रपञ्चायितानीति बहुमिन गण्यते । अधिक इति-अतिशयोक्तिदितीयभेदा विशेषत्वात्तदन्त क्तोऽयमिति केचिदाधुनिका:-परमाधाराद्या धिक्य शतशोभाऽधायकवादस्य विशेष इति सर्व खस्यम्। अल्पमित्वलद्वार: 'अल्पन्नु सूचनादाधेयादाधारस्यातिसनति लक्षितः कश्चित् खौक्रियते। प्रबनौकमिति-लौकिकन्यायमूलोऽलङ्कारनिहें शो वैचित्रधात् । 'यथाऽनौकेऽभियोज्ये तंतप्रतिनिधीभूतमपरं मातया कश्चिदभियुज्यो तयेह प्रतियोगिनि विजेये तदीयोऽन्यो विनीयते इत्यर्थ' इति संचाऽन्वर्थता मम्मटम प्रतिपादिता। यदस्य पञ्च भेदा: कैश्विद्दर्शितास्तत्प्रदर्शनमानम् । ". (प) मौलितम्-अन निगृहनन्त बलीयस्तया-तेन सामान्यालङ्कारः सशकः । एका
SR No.023465
Book TitleAlankar Kaustubh
Original Sutra AuthorN/A
AuthorRavishankar Nagar
PublisherParimal Publications
Publication Year1993
Total Pages448
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy