SearchBrowseAboutContactDonate
Page Preview
Page 382
Loading...
Download File
Download File
Page Text
________________ २१० पलधारकौस्तुभः । परण परयेत्यर्थः । क्रमेणोदाहरणेयस्यां रजन्यः समषिप्रदीपाः मणिप्रदीपाच रतेऽप्यहााः । रतच कणाप्रणयकसारं कृष्णश्च सर्वारूबलामु तुल्यः ॥१७३ अत्र स्थापनम् । प्रौतिन सा प्रैति न.या परं जनुन तज्जनुयंत्र महाकुलोहतम् । महाकुलं तच्च न यत्र वैष्णवं न वैष्णवः सोऽपि न यो व्रजप्रियः ॥ १७४. पत्र खण्डनम् । पूर्वानुभूतस्मरणं तत्समाने विलोकिते। स्मरणम् (५५) (प)- ३०८काबिसशकलमेकमदता विलोलदीर्घ रथाङ्गयुगलेन । विवाहारराधास्तनघटयोः मारितः कृष्णः ॥ १७५ भ्रान्तिमा(५६)-स्तद्दौरतस्मिन् साम्यभाजि यत् (प) ॥ ३० का साम्यं सदृश्यम्। यथा तापिन्छगुममन्चरीति नखश्छित्वा श्रुती कुर्वते यां पाश्चित कबरोभरे कुवलयश्रेणोति यां काश्चन । गान्ते कुलमुभ्रुवोऽपि यमुनावन्येति यामङ्गने कृष्णस्य व्रजरचनौ जयति मा तेजस्तरावलिः ॥ १७॥ संकृतं बभूव । मत्तस्याप्येवं भवति। एवमुत्तरतापि ज्ञेयम्। संजातेति-सानादुत्यिते मागन्तुकेग कम्पेन श्रीकृष्णदर्शनजन्यः कम्य बातो बभूव। विसति-अन म्हणालखनदर्शनेन छिनाईहारस्य मरणं, चक्रवाकडयदर्शनेन स्तनयो: सरणं शेयम् । वलौति-एकावली हारः, तहदवापि विशेषणानां मालाऽकारेण ग्रथनम्। मरणमितिवाइयमतिमूलकोऽयं, न केवल मतिमा मनोत्तिमयसम्मासनम् । तेनाविच्छित्तिवाहिनि वाक्यमाने नातियाप्तिः। भ्रान्तिमानिति-अवापि सादृश्यमूलता बीजम्। भान्तिरत्न प्रतिभोत्या सायकल्पितेव ग्राह्या, न खरसोत्या, शुक्तिकायां रजतमिति वदिति सम्प्रदाय सिद्धान्तः। प्रतीपमिति-प्रतिकूलबत्तित्वादियं संचा। प्राचलमरुपमाभेदेन्तर्भावयन्ति, 'यथाकमिदियादि तलवानां सावसरत्वात् । नानोपमानोपमयगतसादस्य एव तात्पर्य, परन्तपमानतिरस्कारसखेन वतिरेकालङ्कारविणक्षयरूपेण प्रातिकूल्यस्थापने, तत मस्थितोऽयमिति ।
SR No.023465
Book TitleAlankar Kaustubh
Original Sutra AuthorN/A
AuthorRavishankar Nagar
PublisherParimal Publications
Publication Year1993
Total Pages448
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy