SearchBrowseAboutContactDonate
Page Preview
Page 396
Loading...
Download File
Download File
Page Text
________________ असहारकौस्तुभः । प्रस्तुतप्रशंसायतिरेकसमासोक्ति प्रभृतिषु तेषु कायप्रकाशे निदर्शिता: ; प्राचीनतरेलट्टीका बगी रुचक-प्रौधर-चण्डीदास-प्रन्टतिभिः सूरिभिर्वितत्य विशदौलताः। एघु दोषकिरणो. हाटितदूषणानामेव सामान्यत: स्थितिरिति सर्वघामप्य घां तदन्तरेव ग्रहणं श्रेयः-तथा च पंणे 'एभ्यः पृथगलबारदोषाणां नैव सम्भव' इति, एभ्यो निरूपितखाधिष्ठानदूषणेभ्य इति शेषः। अनुमतिरपीति-लिङ लोहोरर्थप्रपञ्च ध्वस्यास्ति ग्रहणमिति 'विध्यादे'रिति गवने तदन्तर्भूततया स्वीकारः सुकर इतोवमेव मन्यते । असाम्य इति–'तेनासशताऽपि तिमेधाविपरिगणने भामग्रन्थ । वस्तुतखघु असादृश्योपहतेधु स्टलेघु नयानां मत उपमेव नास्ति'शिरो नास्ति शिरोयथेति न्यायेन कथं तस्य तदाश्रितदोषस्पर्श इति नास्ता. वैषामवसरः। असम्मायमिति-'असम्भव' इति प्राचां परिगणनेऽस्य संज्ञा-असम्भावितोपमायाम तोपमायां वा आचार्यदण्ड परिलक्षिताय नातियाप्तिरस्य शङ्कया, एकत्र प.रत्वपोषादन्यत्र चारुत्व हानेः, 'असम्भाविते'त्युपपदस्यातर्कितोपनतवाच्यमौष्ठवमर्थ इति कत्वा च । 'अनुपपत्तिरसमाव' इति वामनलक्षणम् । 'नन्वर्थविरोधोऽयमस्तु किमुषमादोषकल्पनये'ति पूर्वपक्षस्तत्सिद्धसिद्धान्तश्च सर्व सुगमयतीत्यास्लामेतत् । एषु सर्वेषु दोषेषु सर्वथौचित्यमेव यापकतया परिपन्थि इति तु सहजं वचः इति
SR No.023465
Book TitleAlankar Kaustubh
Original Sutra AuthorN/A
AuthorRavishankar Nagar
PublisherParimal Publications
Publication Year1993
Total Pages448
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy