________________
अष्टमः किरणः ।
- ३४८ अत्र 'यथा' शब्द उत्प्रेक्षाया अवाचकः । तेन 'संवादचतुरी इव'संवादचतुरे हुव'मिति वा शुद्धम् ।
-एवमन्येऽपि सूक्ष्मतः ॥ ३२८काअन्ये सूक्ष्मतयाऽलङ्कारदोषाः सन्ति, तेषां के चिदमे दोषकिरणे दर्शयिष्यन्ते ।
* इत्यलङ्कारकोस्तुभेऽर्यालङ्कारनिरूपणो नामाष्टमः किरण: ।* एकस्यानन्दं ज्ञात्वाऽन्यो यो भवति तथा चित्तस्य द्रौत्यं ज्ञात्वा नयनं जलपूर्ण भवतीत्यर्थः । पति
(म) अथैधामिति-अलङ्काराणां मध्ये मुख्यत उपमाया दोघचर्चाऽतिप्राचीनमधाविरुद्रप्रतिमिरुद्भाविता, मा च नवीनैरप्यनेकैरनुम्रियते। 'उपमादोघाः सप्त मेधाविनोदिता' भामहकतकायालङ्कारे विवेचिता:, आचार्यदण्डप्रतिभिश्च निपुणं विमर्शिताः। वैफल्यमपुथार्थत्वमिति कौस्तुभटीकाक्षत-अर्थपारिशेष्यत एवार्थालङ्काराणां परिनिष्ठिता विच्छित्तिरिति। 'वैफल्य'मित्यादिमूलकारिकायर्या 'मलनयमिति दोषार्थ 'मल' शब्दप्रयोगो न सर्वथा निर्मल इत्यलं मूलनाशेन। अस्मिन् प्रसङ्गे वृत्तिविरोधस्य दोषत्वेन पृथक् खौकारे दोषकिरणो. क्तमेतदनुषङ्गि यत् किश्चिदनूद्यते। एतच्च विमर्शयोग्य भवति वृत्तियोग्यत्वे ग्रन्थक्वन्मतस्य गुणविशेषहेतुकस्य रीतिपदार्थस्य स्थिति: सर दयते तदन्यथात्वे वैशेषिकतया दोषस्य खीकारः सम्बङ न वेति। परमकिञ्चित्करमेतदालङ्कारिकवरन्यैरपराम्टमित्यलमयथाऽयासाटोपेन । इदन्तु ग्रन्थक्वत्पक्षे उदाहार्य यदनुप्रासमाहात्मवान्धितधियां गौड़ीरीतिलालित्यलेशलालितमानसानामन्येषाच केघामयथाप्रयोगा: स्खलनानि चेदृशानां नवौनानां निबन्ध व तदवतरणस्य यौक्तिकतां प्रति प्रमाणम्। उपमायान्तु. हीनतेत्यादि-ग्रन्थक्वन्मता एते नव मेधाविरुद्र प्रभृतिभिः पूर्वाचार्ये निर्दियानां सप्तानामुपमादोघाणां प्रपञ्चा इति तु सुव्यक्तमेव । सारूफ्य लिङ्गभेदखिति-'न लिङ्गवचने, भिन्ने न होनाधिकताऽपि वा । उपमादूघणायालं यत्रोदेगो न धीमताम् ॥' त्याचायंदण्डिवचनमानमेवान प्रमाणं, परं 'छायेव तां भूपतिरन्वगच्छदिया. दिषु ‘स लोहङ्कारभस्व व श्वसनपि न जीवति ।' 'अमानि तत्तेन निजायशोयुगं हिफालबद्धा- . चिकुराः शिरस्थित'मित्यादिषु चैतदनुघङ्गिघु सारश्यघटितेषु लक्ष्येघु सिद्धान्तनिर्णयो न सशकः । औचित्यहानिरेषु तथा बरोवर्ति यथा दोषकिरणप्रसङ्ग एव वरमस्य विचार इति प्रमाणविदा पन्था एवानुसतंयः। उत्प्रेक्षायां 'यथा'शब्द:-'मन्ये शङ्के ध्रुवं प्रायो मनमित्येव. मादिभिः। उत्प्रेक्षा यज्यते शब्द रिवंशब्दोऽपि ताश' इलेषां परिगणनं कायादर्ण। अवाचक इति दोघवैशिष्ट्यप्रकटनमिति मन्तयम्। एवमन्येऽपौति-यथाऽर्थान्तरन्यासा.