________________
अथ नवमकिरणः । अथ 'सुसंस्थानं रीतिरिति (१मकारिकायाम्) यदुक्तं मा किंलक्षणा कियप्रकारा वेति तामेव दर्शयति
रौतिः स्याद्धर्मविन्यासविशेषो गुणहेतुकः (क) ॥३२८ कागुणास्तूताः। वर्णविन्यास विशेष इति वर्णाणां रसानुगुण-(1) गुणानुरोधोपाधिकरचनाविशेष इत्यर्थः। यद्यपि गुणविवेकनैव स लभ्यते तथापि तविशेषबोधार्थ रीतिकिरणमारभ्यते (क)।
वैदादिविशेषेण चतुर्डा सा निगद्यते ॥ ३३० का
सा रीतिः। वैदर्भी पाञ्चाली गौड़ो लाटीति चतुर्विधा (क)। तासा क्रमेण लक्षणमाह
अत्तिरल्पवत्तिा समस्तगुणभूषिता । वैदर्भी सा तु शृङ्गारे करुणे व प्रशस्यते ॥ ३३१ कारीतिरिति। गुणहेतुको गुणयञ्जकः। एतदेवोक्तं गुणकिरणे 'व्यञ्जकाः स्यवर्णाश्च रचना अपौति (१८८ का-) (क)।
अवृत्तिरिति-वृत्ति: समासस्तहिता 2) केवल सुबन्त पदघटितवर्णममेवोचितमित्यर्थः।
आलोकनमिति-क्रम इति-तव मदनमत्ततयो: क्रमो नास्ति, कुटिलावलोकनादौ तयोः (क) रीतिरिति-अनादौ तावविचारणीयं गुणतो रौते: एथविवेचने किं तावन्मानं कच सम्प्रदायसिद्धः पन्थाः, तवालङ्कारिकवर्याणां विमतौ का वा युक्तिरन्यतरपक्षपरियारति। कौस्तुभकतो हि प्रकाशग्रन्थमुपजीयेव प्रवृत्ता इति बहुशोऽवोचाम। अनापि रीतिलक्षणोपष्ठम्मे हिमश च निश्चयाभावसूचक: सामञ्जस्यसाधनप्रयास:, इत्यादेः खखनुपासरीतिरूपस्य वमन' इत्यादि दृष्ठ किरणस्थः कारिकाग्रन्थः,'यद्यपि गुणविवेचनेनैव स लभ्यते, इत्यायनत्यो वृत्तिग्रन्थश्च तदेतदनुमानं सुतरां द्रयन्ति । परं 'सुसंस्थान रीति रित्यादिमकारिकायमाकूत 'वर्णविन्यासविशेष'इति रौतिप्रकरणे वाचिक वैदर्भी सा तु दङ्गारे करणे
(1) 'रसानुकूले ति (ख) (छ) पुस्तकयोः पाठः । (2) 'समासस्तद्रहित मिति (छ) पुस्तक पाठः ।