SearchBrowseAboutContactDonate
Page Preview
Page 398
Loading...
Download File
Download File
Page Text
________________ अलङ्कारकौस्तुभः | समस्तगुणेति गुणास्त्रयो दश वा । यथा आलोकनङ्गुटिलितेन विलोचनेन सम्भाषणञ्च वचसा मनसाऽई मर्दम् । लीलामयस्य वपुषः प्रकृतिस्तवेयं राधे ! क्रमो न मदनस्य न वा मदस्य ॥ १ अत्र अवत्तिरल्पवन्तिश्च । 'लु'-'म्भ'-'ञ्चे'ति माधुर्य्य व्यज्ञ्जका वर्णाः । 'श्रईमई' मित्यो जोव्यञ्जकौ दौ । अर्थवैशद्यं प्रसाद, अनिष्ठुरत्वं सुकुमारतेत्यादिः समस्तगुणाः । न केवलमियं तथाविधवर्णविन्यासाद्दृत्त्यभावाच्च वैदर्भों, विगतौदार्येणापि । अन्यथा- मदनेन मदेन चालसो वनिताभिर्जनिता तिलालसः । श्रतिमष्जुनि कुञ्जमन्दिरे रमतेऽसौ सखि ! नन्दनन्दनः ॥ २ दूत्यचापवत्तित्वात्तथा विश्ववर्ण विन्यासोपाधिगुणत्रयवत्त्वाच्च वैदर्भी यद्यपि, (ख) तथाऽपि तथाविधौदार्य्याभावान्न तथा शोभते । ३५२ कारणत्वात् । व्ययम्भाव: मूर्च्छितजनोऽधरसुधां पाययित्वा जीववितुमेव योग्यः, नतु कटाक्षशरेण इन्तुम् । एवच्च तस्य जीवने सति पश्चाल्लीलया कुटिलावलोकन रूपारप्रहारे कृतेऽपि न दोष इति क्रमस्तयोर्नास्तीत्याक्षेप उक्तः । अधुना वैदर्भीलक्षणेऽर्थनिष्ठ सौष्ठव व शिष्यरूपविशेषणान्तरं देयमित्याह (ख ) - न केवल - 'त्यादि संघटना लभरूपताख्यापनच्च प्रकाशलदादीनां मतपचे दूषण मुद्दोषयन्ति । रीतिगुणयोरयभिचारित्व सन्धान सिद्धान्त प्रतिपादने प्राचीनैर्वामनादिभिर्जीवातुतया स्वीकृते न किमपि प्रमाणं गरीयोऽस्तीति युक्तिमुक्तिनिचयैः सूचितः प्रामाणिकैर्ध्वन्यालोकलद्भिः स्वग्रन्थे तृतीयोद्यते । व्यतः पृथक्तया विवेचनमेव श्रेय इति बहवः । गुणरीत्योरव्यभिचारित्वसंश्लेषं स्वीकृत्यापि केचित् प्राचीनमानिनः कण्ठाभरणकृत्प्रकाशवर्ष प्रम्टतयो रीतेः शब्दालङ्कारकच्चाऽन्तर्भुक्ति समर्थयितुमोहमाना इयतैव गुणरीत्योर्विवेकोऽवश्यम्भावीति प्रतिपदान्ते । एतदेव कण्ठाभरणटीकालतां 'गुणाः श्रषादयः काव्यायभिचारिणो नव । तेषामन्योन्य मिलनच्च मतया पानकरस इव गुड़मरीचादीनां खाड़व द्रव मधुराम्लादीनां यत् संमूच्छनरूपावस्थाऽन्तरागमनं तत्संस्कारादेव हि लोकशास्त्रपदरचनातः काव्यरूपा च रचना व्यावर्त्तत इत्यादौ प्रदर्शितं मतमित्यनुमीयते । रौतिशब्दस्य व्युत्पत्तिलभ्योऽर्थः प्राचीनै: केचिदत्र 'रोङ्गवा' विति धातोर्भच्यो दर्शितः - प्राचीनतराणां मार्गपदव्यवहारोऽन सुमि: । रोतिखिधेति वामनः, चतुधेत्यपरे, पञ्चधेत्यपि केचित् षोढेति राजमतानुसारिणः । वामनकुन्तकादिभिरस्या देशविशेषसंस्टष्टत्वे प्रकृतं तथ्यं निरधारि । व्याकरत एवैतानि सर्वाणि ग्राह्यानीत्यलम् ।
SR No.023465
Book TitleAlankar Kaustubh
Original Sutra AuthorN/A
AuthorRavishankar Nagar
PublisherParimal Publications
Publication Year1993
Total Pages448
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy