________________
नवमः किरणः |
३५३
पाकोऽप्यस्याः सहायः स्यादामवार्त्ता कुपाकवत् ( ख ) ॥ ३३२का - अस्या वैदर्भ्याः पाको निर्वाहः । स च द्विविधः - रसालपाको वार्ताकुपाकचेति । रसालपाक एव सहायः स्यात्, शोभाकरत्वात्, नेतरः ।
पूर्वं पूर्वं दशायाश्चेत्तरोत्तररम्यता ।
तदा रसालपाकः स्याद्विपरीते तहन्यकः ॥ ३३३काक्रमेोदाहरणानि – 'आलोकनं कुटिलितेने 'त्यादी ( १म लोके ) चतुर्थचरणे रसालपाकः । तत्रैव यदि 'लीलामयस्य वपुषस्तव राधिके यः कोपक्रमो
सहजः किमु कृत्रिमो वा ॥" अत्र सत्यामपि वैदयां पाकेन वार्त्ता कुपाकता, तेनास्या विरसत्वम् । एवं छन्दोऽप्यस्याः सहायतां व्यनक्ति - तच वन्ततिलकोपेन्द्रवज्जाऽदि । यथा ' ( 3 ) एतानि तानि नलिनीविपिनो' त्यादि (५म किरणे श्लोकः), यथा – “ आलोकनं कुटिलितेने 'त्यादि च (१म श्लोकः) । यथा च न वाग्मिनः सन्ति कतौह भूतले भवन्ति सर्वे न हितप्रियोक्तयः ।
Anovads
मयूर मुख्याः कति भान्ति पत्रिणः परं पिका एव रुवन्ति पञ्चमम् ॥ ३ मिति । न शोभत इति - प्रवार्थ सौष्ठवाभावान्न वैर्दभीत्यर्थः । रसाल ग्राम्म्रस्तस्य पाक एवोत्तरकाले शोभाकरः, न वार्त्ताकुवाकः, वार्त्ताकोः प्रथममायामेव सौन्दर्य्यं, पक्कदशायामत्यन्तवैरूप्यात् । सहाय इति - एवं सति वैदर्भीलक्षणे रसालपाकवैशिष्टद्यमपि विशेषणं देवमिति ज्ञेयम् । छन्दोऽपीति-: - तथाच वैदर्भीलचणे वसन्ततिलकोपेन्द्रवज्रादिवेशिष्टाविशेषण
(ख) न तथा शोभत इति - समस्त गुणाया वैदर्भ्याः प्राचौनमते 'तदुदाराइयं तेन सनाथा कायपद्धतिरिति निर्देशादुत्कर्षं वत्त्व' खोकाय्र्यम् । नयमते गाम्भीर्यमस्याः प्राणप्रदो धर्मः । वस्तुतस्तु या छिकैषा युक्तिः । नयानामपि वैदर्भी पचपातः वस्तुसिद्धः । अथैस्य प्रौधा गम्भोरिम्ना वाय उत्कर्षस्तमाश्रित्यौदार्य्यस्य परिकल्पनेति चेत्, कथं तस्य रीत्यन्तरेऽनवकाश इति न वयं प्रतीमः । पाकोऽपीति - एतच्च राजशेखर भोज-विद्याधर- विद्यानाथ प्रभृतीनामालङ्कारिकाणां सिद्धान्तमुपजीव्यावतार्यते । शय्यायुक्तिभणितिपठितिप्रभृतीनामिवास्यापि शब्दाश्रयत्वं चमत्कारस्येति च विभाथम् । व्याम्म्रवार्त्ताकुयतिरिक्ता इंतरे व्यि पाका गुड़ाद्यभिधा व्याकरतो ज्ञेयाः । वैदर्भी गर्भिणीवेति - सर्वातिशायित्वात्तस्या अनुगुणच्छन्दोषन्धनमावश्यकमेव । प्रतौच्चानामप्येतदर्थं छन्दस्तया कलितस्यावान्तरभाव प्रपञ्चस्य सामञ्जस्ये मतिः सुस्थितैः । शब्दालङ्कारविवेचनप्रसङ्ग े राज्ञा गतिपदार्थान्तद्रुतमध्यविलम्बितानां तेषामितरेतरसङ्कराणां स्थितिः स्वीकृता । सुवृत्त तिलके आर्यचेमेन्द्ररचिते (3) 'यथा' इति (ग) पुस्तक एवास्ति, नान्यत्र ।
४५