________________
३५४ . .
अलङ्कारकौस्तुभः । पत्रापि 'पञ्चम'मित्यनुखारस्तथाविधं नोजो बध्नाति, गुरुरप्ययं क्लीव. वहासते । तेन 'न भान्ति किं केकिमुखाः खगाः पिकाः परच ते पञ्चमगानपञ्चवः' इत्येव शोभते । प्रादिशब्दात् रथोताऽदि च । यथा
गाहते गहनमोहतेतरामईमईमभिराममोहितम्।
भाषते वचनमुन्मदाकुलं कोऽयमिन्दुमुखि ! मेघमेदुरः ॥ ४ यथा वा-इन्दुनिन्दिवदनं मृदुस्मितं कश्मगलिनयनं सुनासिकम् ।
बिग्धमुग्धवचनं नवं नवं मेघमेदुरमुपास्महे महः ॥ ५
अन्यत्र छन्दसि तथाविधरचनायामपि वैदर्भी न तथा चमत्करोति, यथा 'वेदर्भी गर्भिणीव स्फुरति रसमयी कामसू रुक्मिणीवेति छन्दोदोषाव तया सुरसेति । एतच्छन्दस्त गौड्यनुकूलम् । यथा-'गौड़ी गाढ़ोपगूढ़प्रकटहठधटागगर्भव गौरी' ( ख )। कथाप्रायो हि यवार्थों माधुर्य्यप्रायको गुणः । न गादता न शैथिल्य सा पाञ्चाली निगद्यते(ग)॥३३४कायथा-'कान्ते !' का प्रति ते बभुव मधुर सम्बोधन', 'खां प्रति'
जातं, कि कमनीयताऽनुगमिदं किंवा प्रियवानुगम् । 'तात्पर्यन्तु ममोभयत्र', न न न प्राप्तोऽसि, नाहन्तु सा,
'काऽसौ', या हृदये तवास्ति, "हृदये नित्यं त्वमेवासि मे ॥ ६ इत्येवमनुसतव्यम्। मपि देयमित्यर्थः। लीववदिति-यर्थ भातीति यावत् । अन्यत्रेति-वसन्ततिलकाऽदिभिन्न छन्दसि वैदर्भी न चमत्करोति। एतच्छन्दोऽनुकूलत्वं गौड़ीरो त्यामाह-यथेति। गाई यथास्यात्तथोपगूगो गुप्तः प्रकटहठसमूहरूपगर्वो गर्भ यस्यास्तथाभूतेव। छन्दसां भावप्रपक्षस्य कवीनाक्षेतदानुषङ्गिप्रावीण्यप्रकटनपटुत्वस्य विमर्शः साधु साधितः।
(ग) या पाचाली निगात इति-वार्तायां वर्णने वाऽस्य चारपयोग:-यथा 'अयसदयति सद्राममनः पद्मिनीना मिति पये। 'वाचि वस्तुन्यपि रसस्थिति रियतैव माधुर्यलक्षणं ये: साधितं तेरस्या रौतेर्माधुयायत्ताया अवतारणं मिधेण यधासि । गुणत्रयसीकारे प्रसादगुणबाहुल्ये वेदी, माधुझ्यत्तत्वे पाचालो, ओजोभूयिष्ठत्वे गौड़ी रीतिरित्ययत्नसिद्धः विद्वान्तः। गौड़ी भवेदनुप्रासबहुति-वस्तुतलनुप्रास एव मास्योत्कर्ष हेतुर्नवाऽस्या 'असमस्तगुणा गौड़ी'त्याभियुक्तवचनैरन्यतोनिकर्षः खत:सिद्धः । एतच्चामाभिरन्यत्र सविस्तर