SearchBrowseAboutContactDonate
Page Preview
Page 401
Loading...
Download File
Download File
Page Text
________________ ... नवमः किरणः । .. २५५ निष्ठुराक्षरविन्यासा दीर्घवृत्तियुतौजसा । गौड़ी भवेदनुप्रासबहुला वा (ग)-३३५ कायथा-'किं रे कष्टमरिष्ट ! दुष्टे' त्यादि (५म किरणे आम लोकः)। न केवलं निष्ठुराक्षरप्रायत्वमेवास्या लक्षणम्, पपि त्वनुप्रासबाहुल्यमपि। नेन यस्य यस्य गुणस्यानुगुणों भवत्यनुप्रासः तस्य बाहुल्यमेव गौड़ीरीतिमनुबध्नाति (ग)। अतो 'बन्द इन्ह वादयदि' त्याद्यपि (म किरण २०० शोके गौड़ी। एवम् 'अनङ्गसङ्गारासङ्ग' (5) इत्यादी (७म किरणे आम लोके ), किन्वत्र न गौड़ोत्वम् ।। वलाहला-वतंस-मांसविगलन्मन्दारमालामिलट्रोलम्बद्रुतिलम्बमानसुमनोधूलीभिराधमरः । लीलाबन्धुरकन्धराञ्चलचलच्छोकौस्तुभं भाजते धावन् धृतधरो धराधरधरो धाराधरश्यामल:(ग) ॥ ७ अव सत्यप्योजोगुणभूयिष्ठत्वे वृत्तिबाहुल्येऽप्यर्थ कोमल्यप्रसादादिभिवैदर्भीमार्गपतितैवेयम् (ग)। यथा वा निष्ठरेति-प्रोजसा गुणेन युता तथाऽनुप्रासबहुला वा भवेत् । अत्र'वा' शब्दो विशेषणसमुच्चयबोधको नतु विकल्पार्थ कः। अनरुति-अत्र निष्ठराक्षराणामभावान गौड़ी (ग)। अधना भीमेण सह युद्धे प्राप्तपराभवमर्जनं वौत्य क्रोधेन भी अवधार्थ शीघ्र गच्छतः श्रोक्ल ष्णस्य धावने क्रियां वर्णयति- बलादिति। धाराधरो मेघस्तत्तुल्यश्यामल: श्रीकृष्णो धावन माजते। धारण क्रियाया विशेषणत्रयमाह-वलान् चाञ्चल्यं प्राप्न वन वल्गुवतंखो मनोहरं कर्णभूषणं शिरोभूषणच यत्र तद्यथा स्यात्तथा-अवेत्यस्याकारलोपः। पुनश्च धावन लीलया बन्धुरा उन्नता या कन्धरा तस्या अञ्चले चलन् श्रीकौस्तुभो यत्र तथा स्यात्तथा । पुनश्च धूता कम्यिता भरा यत्र तथाविधं यथा स्यात्तथा। पोवघाः कथम्भतः। अंसात् स्कधादिगलन्तो या मन्दारमाला तस्यां मिलन्तो ये रोलम्बा भ्रमरास्तेषां मालायाश्वाञ्चलो नैवान स्थातुमसमर्थानां द्रुत्या मालया सहारणेन लम्बमानानां पुष्याणां धलिभिरोषङ्घसर: पुनश्च पर्वतधरः । इयं गौड़ी वैदौलक्षणघटकीभूतविशेषणविशिरेत्यर्थः (4)। सप्रमाणोपन्यासं विवेचितम्। (Vide The Guudi Riti in Theory and Practic.e. I.H.O. Vol. 1927...)वैदर्भीमार्गपतितवेयमिति-एतच्च गौड़ीयस्य ग्रन्थकारस्य कौस्तुभकृतः वैदर्भोरोते: सर्वातिशायित्वबुद्धिप्रसतमिति नास्ति सन्देहलवोऽपि। गौडीयस्य (4) 'विशेषणविशिष्टाऽपौत्यर्थः' इत्यसङ्गतप्रायः पाठः (ख) (क) पुस्तकयोरुपलभ्यते । (5) 'भनगमगलासङ्ग' इत्यव (छ) पुस्तकस्थः पाठः ।
SR No.023465
Book TitleAlankar Kaustubh
Original Sutra AuthorN/A
AuthorRavishankar Nagar
PublisherParimal Publications
Publication Year1993
Total Pages448
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy