________________
३५६
अलङ्कारकौस्तुभः ।
दाक्षिण्योत्सुकया गुणैरधिकया प्रेम्ना गतालोकया लीला केलिपताकया कृत- कयाचित् कौमुदीराकया । हक्क पूरशलाकया नवक्रया लावण्यवापीकया (ग) कृष्णो राधिकयाऽन्वरज्ञ्जि, न कया जातं निरातङ्कया ॥ ८ - समन्ततः ।
शैथिल्य ं यत्र मृदुलेर्वणं र्लादिभिकत्कटम् । सा लाटी स्याल्लाटजनप्रियानुप्रासनिर्भरा || ३३६कालाटो विदग्ध: ( 6 ) । उदाहरणम्—
लीलाविलास लुलिता ललनावलीषु लोलालकासु ललिताऽलिरलं ललामम् । कौलालकेलिकलयाऽनिलचञ्चलाया: काले ललौ मृदुलतां लवलीलतायाः ॥ अत्र केवलं शैथिल्यम् । लाटानुप्रासबालोऽपि तथा - स्प्रेरारविन्दवदनावदनारविन्द सौन्दर्य काम इव शारदशीतरश्मिः । आकाशवासतपसा सह संविधत्ते धूमस्य पानमिव लचणलक्षणस्य ॥ १० एष लाटानुप्रासः - एषाऽपि लाटी रीतिः ।
॥ * ॥ इत्यलङ्कारकौस्तुभे रीतिनिरूपणी नाम नवमः किरणः ॥ * ॥ दाक्षिण्येति - राधया कृष्णोऽन्वरज्ञ्जि राधा कृष्णामनुरक्त चकारेत्यर्थः । छातः कया सख्या निःशङ्कया न जातम्, अपि तु सर्वा एव सरख्यो निःशङ्का बभूवुरित्यर्थः । श्रीकृष्ण राधायामनुरक्तो भविष्यति न वेति पूर्व सखीनां या शङ्खाऽसोत् साऽधुना गतेति पर्यवखितार्थः । राधा कथम्भूता ? वाम्यं त्यक्का दाक्षिण्य उत्सुकया प्रेम्ना हेतुना गतालीकया निष्कपटया पुनर्लीलारूपध्वजस्य के लिपताकया, पुनः कृतं कं सुखं यया तथाभूतया, पुनश्च चिच्छक्तिरेव कौमुदी तस्या राक्या पूर्णचन्द्रस्वरूपया, नवकया नवीनया, स्वार्थ कः । लावण्यस्य वाप्यस्यामिति बहुव्रीहौ चम्बत्वनिषेध: ( ग ) ।
७
समन्ततः सर्वत्र लादिभिर्मुटुले पर्यवोत्कटं प्रषिल्यम् । अनुप्रासानां निर्भरोऽतिशयो यत्न तथाभूता । लुलिता मदिता ग्राजियस्याः वा राधा चञ्चलालकासु ललनासु मध्ये श्री कृष्णेन लोलाविलासैर्ललिता मर्दिता सर्वापेचयाऽतिशय लीलाविलासवतीति यावत् । तोऽलमतिशयेन लतामं सर्वासां शिरोरत्नमेवम्भूता राधा जलकेलिकलया हेतुनाSमिलेन चच्चलाया लवलीलताया म्टदुतां ललौ गृहीतवती । लाटः कोमलः -- तथाच कोमल वर्णानुप्रासेऽपि तथा शैथिल्यं ज्ञेयम् । स्मेरेति -- आकाशवासरूपतपसा धूमस्य पानमिव विधत्ते । कथम्भूतस्य ? लक्षणं कलङ्करूपचिह्न तलक्षणस्य तत्खरूपस्य । तथाच चन्द्रः यवनिष्ठ कलङ्कचित्र याजेन धूमपानरूपतपश्चकारेत्यर्थः ( ग ) - इति ।
धोकस्य कवेः पवनदूते साटोपमुपासिता वैदर्भीप्रौतिरमेतदर्थिका । लावण्यवापकियेति'नाच्चे 'ति कप् समासान्तः । परं न समासान्त सहितं पदमेतत् सहृदयानां रुचिकरम् । शैथिल्यं बनेति—'अल्पप्राणतरोत्तरं शिथिल' मिति दण्डमत सुपजीव म्टदुलैर्लादिभियुक्त मिति ।
(6) 'लाटोऽविदग्ध' इति पूर्ववत् ( ख ) (क) पुस्तकयोः पाठः ।