________________
अथ दशमकिरणः । 'यदस्मिन् दोषः स्याच्छवणकटुताऽदिः स न परः' (प्रथम कारिकायाम्) इत्युद्दिष्टस्य दोषस्य लक्षण परीक्षे दर्शयित दोषकिरणमारभते । कोऽसौ दोष प्रत्याह
रसापकर्षको दोषः (क)-३३७ काअपकर्षकः स्थगनकारी । ननु रसस्यात्मनः कथं स्थगनमित्याशङ्कयाह -
रसोऽवाखाद उच्यते (क) । ३३८कापत्र दोषलक्षणे रसशब्देनास्वाद एवोच्चत, रस्यत इति रसः, न शुङ्गारादिक प्रात्मभूतो रस: (क)। यथा न काणत्वखञ्जत्वादिकमात्मनः कौरूप्यकारणम् अपि तु देहस्यैव, तथाऽत्र शब्दार्थ योरेव दोषः, नात्मभूतस्य रसस्य । तहि 'शब्दार्थापकर्षको दोष' इत्येवास्तु लक्षणम् इत्याशङ्कयाह
अपकर्षस्तत्स्थगनम्-३३कातस्यास्वादस्य स्थगनं सोचः। न हि शब्दस्यायं स्य वा तेन सङ्कोच: क्रियते, अपि तु तत्तदात्रयेण सताऽस्वादस्व । अतः सम्यगुक्तं 'रसापकर्षको दोष' इति । पाखादश्च सहृदयान्तर्गत एव येन शब्दाश्रयेणार्थाश्रयेण वाऽप. कर्षेण तेषां जायमान आखादः सङ्गुच्यते स एव दोषः ।
नन्विति-कायपुरुषस्य रस एवात्मा तस्य कथं स्थगनमित्यर्थः। तत्तदिति-ब्दार्थाप्रयेण दोघेनाखास्यव सङ्कोचः क्रियते, न तु शब्दस्यार्थस्य इति। तथा सति दोषस्य
(क) रसापकर्षक इति-न तु दङ्गारादिक अात्मभूतो रस इति च-एच्च ध्वन्यालोकवस्तवान्तानां नवीनानां मम्मटादीनां दर्शनम्। 'गुणविपर्य यात्मानो दोधाः' 'ये हेयास्ते दोषा' इत्यादिलक्षणानामयाप्तातियाप्तिप्रभृति: सुश कसन्धान इत्यलं पिरपेषणेन । भरत. भामह-दण्डिप्रभृतीनां प्राचा ग्रन्थेषु दोघतत्वोचाटनं शब्दशुद्धियुक्तिशुयोरेकतरमुभयं वा परिकल्पयामि। आचार्यवामनेम कायालङ्कारस्वत्तिलता पदपदांशादिविभागयवस्थया , दीघाणां खरूपसम्बन्धखरसाविष्कारेण शास्त्रस्यास्य महदुपस्कृतं साधिनम्। महिमादृतेन