________________
३५८
अलकारकोस्तुभः । __ स च हेधा निरूप्यते ॥ ३४० कायावदास्वादापकर्षको यत्किञ्चिदारूादापकर्ष कश्च(क)। यत्र सहृदयानामसहिष्णुता भवति स त्वाद्यः, यत्र सहिष्णुता स्यात् सोऽन्त्यः ।
श्रुतिबाटादयस्तवादावुच्यन्ते समासतः । पदे वाक्य पदांशामौ अर्थ चेति चतुर्विधाः ॥३४१ का
प्रमौ श्रुतिकटादशः । ते यथाश्रवणकठोरमसंस्कृतमसमर्थञ्चाप्रयुक्तनिहतार्थम् । व्यर्थमवाचकमपि चानुचितार्थं ग्राम्यमप्रतीतञ्च ॥ अनौलं सन्दिग्ध नेयार्थमथो समासगं लिष्टम् । अविमृष्टविधेयांशं विरुद्धमतिकृच्च षोड़शैतानि(ख)॥३४२ का
एतानि षोड़श पदानि दुष्टानीत्यर्थः । क्लिष्टादित्रितयं समासगमेव, असमस्तस्य दुष्टत्वाद्यसम्भवात्। श्रवण कठोरं अतिकटु। असंस्कृतं यतसंस्कृति । ब्यथं निरर्थकम् । अश्लीलन्तु त्रिविधं, बीड़ाजुगुप्साऽमङ्गेलदायित्वात् । क्रमेणोदाहरणानि'निष्कट (I)-लक्षणमाह-येति । स च दोषश्च। योति-यत्र दोषस्योत्कटत्वे सहृदया. नामसहिष्णता स वावदावादरूपापकर्षक:, दोघस्याल्पत्वे सहृदयानां यत सहियाता तन यत्किषिदाखादापकर्षकः। यक्तिविवेककारेण महिममन रुद्रटेन तत्रभवता च कायालङ्कारकता दोघविचारसरणिः निपुण सुपन्यस्ते ति, तदनुसारिभिराचार्यवय॒मम्मटादिमिरनुस्तात् सिद्धान्तमार्गात् ज्ञायते । परमेतदेव नवीनानां दर्शमेऽनवदां तथ्यं यद्रसस्य कायात्मनो दोधैः स्थगनं भवति। एतभूलिका एव नित्यानित्यदोषव्यवस्था प्राचां ग्रन्येषु। अनापि 'यावदाखादापकको यत. किश्चिदखादापकर्षक' इति दिधा संग्रहस्तमेव पक्षं कक्षीकरेति । एवं स्थिते रसदोषा इति पारिभाषिका एव मुख्यदोघाः प्रबन्धानाम, इतरे पदपदांशादिगतालमेव रसं परोक्षतयोपजीवन्तीति गौणाः। तथापि सम्प्रदायसिसमेतत्प्रसक्तमालोचन मिति कायप्रकाशदीपिकाबच्चण्डौदालादीनां सूचनमेव सम्यक् ।
(ख) पदवाक्यवाक्यार्धाश्रयभेदतया विधेव दोषा इति प्राचीनमानिनो भोजानुसारिणः। पदांशानामपि गुणदोषयञ्जनाधिकारे · शक्तिसामान्यमस्तीति कया नयेते एथगन यहीताः। सरख तोकण्ठाभरणे सर्व दोषा: घोड़वेति पददोघाणामपि घोड़शत्वमररी
निरक्षणमिति निष्ट: पाटः (ख) (क) पुस्तकयोः ।