SearchBrowseAboutContactDonate
Page Preview
Page 405
Loading...
Download File
Download File
Page Text
________________ दशमः किरण: । शिरीषपुष्पादपि कोमलानि राधे ! तवाङ्गानि कुरङ्गनेत्रे | स्तनद्दय' ते हृदयस्य शिष्य काठोय्यमुच्चैर्यदिदं बिभर्त्ति ॥ १ अत्र 'काठी' मिति श्रुतिकटु, तेन काठिन्यमिति पाठ्यम् । ब्रूमः पः किमन्यैर्ब्रजसुन्दरौजनैः सम समत्वं तव देवि ! राधिके ! वैदग्धामध्यापयते वयोऽपरां वयस्त्वमध्यापय से विदग्धताम् ॥२ હ अत्र 'अध्यापयत' इत्यात्मनेपदं च्युतसंस्कृति । तेने 'वैदग्धामध्यापयतीतरां वयस्तदेतदध्यापयसि त्वमग्रत' इति पाठ्यम् । हंसीव हंसि मदमेदुरमन्दमन्दमालोक्यसे सचकितं हरिणाङ्गनेव | प्रभाषसे मृदुकल' ललिते ! पिकीव लक्ष्मों बिभर्षि सरसश्च वनस्य च त्वम् ॥ अत्र यद्यपि 'हन् हिंसागत्यो 'रिति हन्तिर्यत्यर्थेऽपि वर्त्तते, तथापि शेषादि विनाऽन्यत्र गमनार्थेऽसमर्थमिद, तेन 'हंसौव यासी'ति पठनीयम् । राधे ! तवाङ्घ्रिपद्मोऽयं सत्य' दोहददैवतः (ख)। अकालेऽपि यदाघातादशोकः पुष्पितोऽभवत् ॥४ varga and Svarga चत्र 'वा पु'सि पद्म' नलिनं' 'दैवतानि पुंसि वे'ति यद्यानुसन' वर्त्तते Amarakosa–Vari- तथापि कविभिरप्रयुज्यमानत्वादप्रयुक्तम् । तेन 'राधे ! varga. तव पदाम्भोज' सत्यं दोहददैवत' मिति पाव्यम् । लाक्षारसेन तव शोणितमद्य वचस्तस्याः पदाम्बुरुहतो गलितेन कृष्ण ! प्रभाति फुलनवकोकनदाघलोकः शान्तोर्मिको हद इव द्युमणेः सुतायाः ॥ ५ पत्र यद्यप्यरुणितादिपदसमानार्थं शोणितपदं, तथापि प्रसिद्धेन चतजार्थलेनाप्रसिद्दार्थो व्याहन्यत इति निहतार्थम् । तेन 'लोहित' मिति पाठ्यम् । 1 ब्रूम इति — अपरां व्रजसुन्दरीम् । राधे इति-वृक्षायां शीघ्रवृडौ तथाऽकाले पुष्पफलोत्पत्तौ च कारणमोषधिविशेषो दोहदः । तथा च पादपद्मशेहद रूप देवताविशेषः । यस्य पादपद्मस्याघातात् । काचिन्मानिनो मानभङ्गार्थमागतस्य श्रीकृष्णस्य वचः स्थले कृतम् । एवं परिगणनायां प्रकाशकृदादिभिर्वामनमहिम रुद्रप्रभ्टतिकृतविभागं निपुणं लोतिटुङ्गितमिति स एवाधुनिकैरनुत्रियते । व्यत्रापि स एव पन्थाः ।
SR No.023465
Book TitleAlankar Kaustubh
Original Sutra AuthorN/A
AuthorRavishankar Nagar
PublisherParimal Publications
Publication Year1993
Total Pages448
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy