________________
अलझारकौस्तुभः । गुणास्वनेनैव तवोहिता हरे ! प्राणेश्वरीजीवितवनभोऽसि यत् । दोषोऽप्यय किन्तु कुलाङ्गनाततेर्मनोमणिस्तेय करत्वमेव च ।।
पत्र चकारः केवल पादपूरणत्वाद्दार्थ इति व्ययं पदं,तेन 'मनोमणिस्तेय. करत्वमेव ते' इति पाठ्य म् ।
यस्यामीक्षण कौमुदीयमुदिता हा हन्त साऽभूनिशा योऽय तहिरहान्ध कारगहमः सोऽभुदहो वासरः । तद्रूपस्मरणे य इन्द्रियलयः सोऽभूदहो मुर्छन किं ब्रूयामविवेकतां तव विधे ! वामाय तुम्य नमः ॥७
अत्र पूर्बा 'निशा पद केवलान्धकारऽवाचकम् ; एवं 'वासर' शब्दोऽपि केवलप्रकाशऽवाचकः, तेनेदमवाचकम् । अतो 'हा हन्त मा सामसी येय तहिरहान्धकारगहना ज्योत्नावतो माऽभव दिति परिवर्तनीयम् ।
विभर्षि नील वसन यदेतहलञ्च पाणी न कथ करोषि । जानातु लोकस्तष कष्ण ! वेशावर्षीयसि भ्रातरि भक्तिमत्त्वम् ॥८
अत्र 'हल'पदं कृष्ण प्रति साकूतत्वेनोचितमपि कषकत्वव्यञ्जनयाsक्षेपेण तदेव बलदेवप्रत्यनुचितार्थम्-तेन प्रकृतभयैव 'कथ न पाणी मुषल' करोषी'ति प्रकृतार्थ प्रत्युचितमेव । पत्रापि ध्यन्यन्तरसद्भावः । सम्मोगचिह्न दृष्ट्वा सक्रोधमाह-जाक्षारसे नेति। मथुरास्थः श्रीकृष्ण: श्रीराधिकाविरहेण याकुलः सन् स्वातमाह-ममे क्षणस्य कौमुदीरूपेयं राधिका यस्यां नियुरिता सा निशाऽन्धकारोऽभूत्, स मम वासरः प्रकाशोऽभूत् । कदाचिदिन्द्रियाणां वृत्तिलोपरूपलयो भवति चेत्तदा क्षणं विरहपौड़ाया अपि नित्तिर्भवति, सोऽपि न सम्भवेदित्याह-तपेति । स लयः स प्रति मूर्छनमभूत् । जरासन्धेन सह युखोद्यमादानकविधये सदा इन्द्रियाण विक्षेप एव तिष्ठति, कथं लय: सम्भवतीति भावः । भ्रमेण स्वीयपीतवसनं विज्ञाय विपक्षाया
दोहददैवत इति-प्रकृते पुंलिङ्गे 'देवत' शब्दप्रयोगोऽपि दूष्य इत सारणीयस् । आशयपदमिति -योगदर्शने त्वस्यार्थान्तरमिति तरपनीय लक्ष्य विरवचनं दर्पणदिनिवन्ध छु । ग्रन्थ ऋदयं वङ्गीयवैद्य वंशीय इति वैद्यकशास्त्र एबास्य वहुमान:। उक्तञ्च ति-तथैव वामनकृतकायालङ्कारस प्रवृत्तौ 'संवोतस्य हि लोकेऽस्मिन्न दोषाम्वेषणं धममिति पूर्वाशोऽस्य । व्यसा शब्दसंपति-एवमेष-भगिनीभगवत्यानिशब्दा इत्याचार्यदण्डिप्रभृतयः प्रमाणविदः ।