________________
३११
दशमः किरणः । वक्षोरुही काञ्चनपद्मकोरको मुष्टिप्रमेय तव सुच। मध्यमम् । कटिश्च ते हेमशिलाविलासिनी शशी मुख पहाजमवियुग्मकम् ॥2
अत्र 'कटिं' शब्दो ग्राम्यः । एवमु समनायक 'नागरादिशब्दोऽपि(2), नागरिकनागरयोरेकार्थत्वात् । तेन 'बोषिश्च ते हेमशिलाविलासिनीति पाव्यम् ।
नामेन पच्यमाने वा न पक्केऽप्ययमाशये।
माति प्रेमरस: किन्तु दुर्जरोऽङ्गविमईकः ॥१. अत्र 'आशय' शब्दः । तस्य वैविध्यञ्च वैद्यकशास्त्र एव प्रतीतम्, पन्यवाप्रतीतमिति तथा(ख)। तेन 'नामोऽसौ पच्चमानव न पक्कच भवत्यसो । एकावस्थः प्रेमरसो दुर्जरः प्राणिपोड़क' इति पाव्यम्। अमोलन्तु विविधमिति यदुक्तं तस्य भेदमाह। बोड़ादायि यथालावण्यमन्यादृशमन्यथैव माधुर्यमन्यागिदं वपुश्च ।
योगे वियोगे च भवन्ति तस्य स तेऽनुवर्ती किमतो भगं ते ॥ ११ अत्र 'भगं श्रीकाममाहात्मत्यादिषु यद्यप्यनेकेष्वर्थेषु वर्तते तथाऽप्यन Amarakoss- बीड़ाकरं, किन्तु सुभगा-दुभंगा-भगिनी-भगवत्यादिषु
188. न तथा (ख)। शब्दस्य तथैव मयादा (ख), तेन 'स एव कृष्णस्तव पाचवत्तीति पाव्यम् । एवं लिङ्गपदमपि कचिदौड़ाकरं, न : सर्वत्र। उत्ताच्च (ख) 'शिवलिङ्गस्य संस्थाने कस्वासभ्यत्वभावना।' एवं योन्यादिशब्दोऽपि । कचित्र, यथाऽत्मयोनिप्रभतिः। जुगुप्साकरं यथा
ब्राह्मणः क्षत्रियो विड़ वा शूद्रो वा निजधर्मतः । - न निस्तरति संसारं विना कृष्णानि सेवनात् ॥ १२ मौलवस्वमङ्गे विधाय मानभङ्गार्थमागतं श्रीकृष्णं काचिन्मानिनी साकूतमाह। बलदेवस्य परिधेयवखं भन्या यदि खोयाङ्ग करोषि तदा तस्य हलमपि पाणौ कथं न करोषि? वर्षीयसि ज्ये ठे। ध्वन्यन्तरमिति-वरं सुघलाघातोऽपि सह्यो नतु विपचरमणीवसनधारित्वमिति ध्वनिः। नागरिक मन्दो (2) नगरसम्बन्धिवाचकः, तथा नागरशन्दोऽपि । अत उभयोरेकार्थ त्वानागरादिशब्दो ग्राम्य एव। ज्वरजनको रस आमाशये तिहति, पच्चमानाशये किंवा पक्काशये सति याति, कश्चिद्रस आमाशयेऽपि यावौति वैद्यकशाचे
Nanarthavarga. '
-
(३) 'नागरौशब्द' इति (ख) पुलकी, 'नागरिकशब्द' इति () पुसकी।
४३