________________
२५२
अलङ्कारकौस्तुभः। . अत्र विश्-विषोभिवप्रकतिकत्वेऽप्याकार क्येन विडिति जुगुप्साकरं, तेन 'वेश्य' इति पाव्यम् । एवं 'वायुप्रभृतिपदमपि । यथा
रजःप्रसूनस्य ममाक्षिलग्नमिति व्यथां काऽपि तथाऽभ्यनैषीत् । मुखस्य वायं ददता मुकुन्देनोदस्य तत्तत्र च सा चुचुम्ब ॥ १३ पत्र 'वायु'शब्दो जुगुप्साजनकः शब्दमर्यादया। तेन 'मुखानिलेनैव निरस्वता तत् कष्णेन सा तत्र चिरं चुचुम्ब' इति पाठ्यम् । अमङ्गलदायि यथा-महह हृदयबन्धोः कोऽपि शोकः कुकूलो
ज्वलति किमपि मन्दं मन्दमेवातितीक्षः। अपि तु दहति सर्बान्येव मर्माणि गाढ़
___धगिति भवति दीप्तस्तज्जनस्यावलोके ॥ १४ पत्र 'शोक' इति करुणरसस्थायित्वादमङ्गलं मरणरूपं प्रत्याययति, प्रतोऽमङ्गलस्मरणादश्लोलम् । तेन 'प्रियविरहकुकूलः कोऽपि नोच्चैःशिखोऽपी'ति वाच्यम् । एवं नाशादिशब्दोऽप्यदर्श नवाच्यपि । तथा .
कालिन्दयाः पुलिनप्लावि काञ्चनं सतरङ्गकम् ।
द्योतते सुरतस्वस्ता वेणिः श्रोणिगतेव ते ॥ १५ प्रत्र कस्य जलस्याञ्चनं गतिः किंवा काञ्चनं कनकमिति सन्देहात् सन्दिग्धम्। तेन 'पुलिनाप्लाविनी धारा धनवोचिर्यमस्व सुरिति पाठे दोषा. तरच नश्यति । यथा वा
कृष्णोऽस्या वशवर्तीति वदनाहदनं गता।
चन्द्राचन्द्रे पदं कृत्वा स्तुत्या कीर्तिः प्रमाति ते ॥ १६ पत्र 'स्तुत्ये ति, तृतीयया स्तवेन, किं स्तवाहेति वा, सन्देहः। तेन 'कौति मति ते भुवी'ति वाच्यम् । कथितम्। अयन्तु सर्वथा न तथा। श्रीकृष्ण ग्राह-कालिन्द्या इति। दोषान्तरञ्चेतिकानमिति शब्दो नपुंसकः-वेणिरिति श दः स्त्रीलिङ्गः अत उप माया लिङ्गभेदरूपो यो दोषः सोऽयत्र पक्षे नास्ति । काञ्चन य क न कार्यत्वे लोकार्थः सनछते इ त्यपरितुष्यवाह -यथा वेति। यहाऽत्र नलाञ्चनस्यार्थ लाप्रसिद्धत्वात् निहतार्थवमेवेत्यत आह-यथा वेति। लजिता श्रीराधा प्रत्याह-श्रीकृष्णो राधाया वशवाति कीर्तिवंदनाददनं गता सती एकस्या सख चन्द्रादन्य या मुख चन्द्रे पदं चरणं कृत्वा सर्वघां सुख चन्द्रं प्रयाति ।