________________
दशमः किरणः |
३६१
तव नयनचकोरीपुच्छकच्छाभिघातव्यथितहृदयवृत्तीनीव नौलोत्पलानि । कमलमुखि ! जनेभ्यो लज्जया न प्रकामं दधति दिवसमध्ये मुद्रितान्येव सन्ति ॥ अत्र 'पुच्छकच्छाभिघाते' त्यादिना निर्जितत्वमेव लच्यते । सा च लचणा दुष्टेव । 'लक्षणा सा न कर्त्तव्या कष्टेनार्थागमो यतः । Slokavarttik&. न यत्र शक्यसम्बन्धो न रूढ़िर्न प्रयोजनम् ॥' तेन नेयार्थमिदम् (ग) । तेन 'तव नयनयुगश्रीसाम्यलेशं न लब्धु' ति पायाम् (a)। wr faeratfar समासगतान्येव ।
Kumarila Bhatta.—
I
यमुनाजन ऋज्योतिरुदयस्मितमालिभिः ।
त्वम्मुखस्य तुलामाप्तुमुदवासतपो दधे ॥ १८
अथ यमुनाजनकः सूर्यस्तस्य ज्योतिष उदयेन स्मितशालीनि पद्मानि
तै:, इति क्लेशत एवार्थावगतिरिति क्लिष्टम् ।
नायं पौष्पः न खलु धनुषो नापि मौर्व्याश्च निघ्नो
मुग्धे ! दिग्धः किममृतरसेनैव किंवा विषेण ।
निर्मुक्तोऽपि प्रकटमसकृद्दीच्यते मुच्यमानो
राधे ! कोऽयं तव रतिपतेः षष्ठबाणः कटाक्षः ॥ १८
1
>
अत्र षष्ठत्व विधेयं तत्तु समासेन गुणीभूतम् - इत्यविमृष्टविधेयांशम् । तेम ‘मुग्धे' इत्यत्र 'राधे' इति कृत्वा ' षष्ठः कोऽयं नयनमधिके पश्चबाणस्व
ral विकखितानि नीलोत्पलानि दिवसे मुद्रितान्येव सन्तोव्यत हेतु: - श्रीकृष्णः प्रियाँ प्रत्याह - तवेति । यत्रोत्पलानां दिवसे मुद्रणे कारणं लब्जा, तस्याः कारणं प्रियानयनकर्त्तकं तन्निमितत्वं तस्य बोधः पुच्छकच्छेत्यादिना न भवति । तत्र निर्जितत्वरूपेऽर्थे कस्यापि पदस्य शक्यसम्बन्धो न भवतीति न तचया सम्भवति । यदि यथाकथञ्चित् कटेन शक्यसम्बन्ध ं खीकरोति (2b) तदा कष्ट गम्यत्वेनेयं लक्ष्या दुरेव्यर्थः । चकोय्या पुच्छ
(ग) लक्षणा सेति व मोमांसकानां शब्दशक्तिनिष्णातानां मतं सप्रमाबोपन्यासमुपं स्थाप्यते कौस्तुभवद्भिः । द्वितीयकिरण टिप्पणेऽस्माभिरेतदनुषङ्गि विवेचनं सूचितम्। रूपौ
( 22 ) ' साहचय्य न लचे 'ति (ङ) पुस्तके पाठः ।
(2b) एवं सर्वेष्व वादशं पुस्तकेषु ।