________________
. दशमः किरणः ।
२६५ यथा षा-अपूतः पूततां गच्छेदविज्ञो विज्ञतां व्रजेत् ।
अगुणी गुणितामेति कृष्णे भक्तो भवेद्यदि ॥ २३ यथा वा 'अनुराददे सोऽर्थान्' (Raghuvamsam I. 21) इत्यादि कालिदासः। यत्र नञः प्राधान्येन दोषान्तरमापति, तत्र दोष एव। यथा 'गिरो न हरितत्परा दृगपि न हरीक्षोत्तर' त्यादौ किं गिरो न हरितत्पराः, किं, हरितत्परा गिरो न, किं, गिरो न, कुतः, हरितत्पराश्चेदिति सन्देहः स्यात् । तेन 'गिरस्त्वहरितत्परा दृगपि च हरीक्षापरे'ति साधु ।
विना शपथमालीनां विना कृष्णस्य नम्रताम् ।
न सम्मुखौनाऽसीत्वेष राधे ! कस्तव दुर्ग्रहः ॥ २४ 'अत्र दुर्ग्रह' इति दुराग्रहवाची च, ग्रहवैगुण्यप्रतिपादकत्वेन विरुहमतिकत् । 'विना शपथ'मित्यत्रापि 'विनाश'शब्देऽपि विरुवता। तेन 'ऋते शपथमालीना मिति पठित्वा 'राधे ! कोऽयं दुराग्रह' इति पाठ्यम् । यथा- .
समांसमीनावलि चारयद्भिर्गवां कुलं बनवबालबन्दैः ।
वृन्दावने कौतुककेलिलोलः पुनातु वः श्रीव्रजराजसूनुः ॥ २५ अमार्जितसुचिकणत्वमेव विधेयं न मार्जनाभावो विधेय इत्यर्थः। एवमपीतेत्यादौ पानाभावो न विधेयः, अतो नला सह समासे न दोषः।
अनासक्त इति-अत्राप्यासत्यभावो न विधेयः किन्तु आसत्य भावविशिष्टकर्मकर्तत्वमेव विधेयमिति भावः । अयन रिति-तथाचाकाङ्गाभावविशिष्टस्य पुरुषस्यार्थग्रहणकतत्वमेव विधेयं, नत्वाकाङ्काभावो विधेय इति भावः। ना इति-यत्र नभः प्राधान्यं तब विमुष्टविधेयरूपदोधाभावेऽपि दोषान्तरमापतति तत्र दोष एव सः । तदेवाह-गिर इति । किं गिरो हरितत्परा न, किंवा हरितत्परा यास्ता गिरो न, किंवा एता गिरो न भवन्ति यतो हरितत्परा न इति सन्देहरूपो दोषः। तेनेति-अत्र हरितत्परत्वाभावो न विधेयः किन्तु हरितत्परत्वाभावविशिष्टवाक्यत्व मेव विधेयम् । एव हरिदर्शनाभावविशिष्टकत्वमेव विधेयम् -अतो नाविन्टष्टविधेयदोषो, नापि सन्देहदोषः।
समाखोनामिना श्रेष्ठा नासि । तथा च पूर्व सम्मुखीनामानुकूल्यवतीनां प्रियाणां मध्ये ऽवश्यं माध्यः; निहतत्वाप्रयुक्त त्वादिस्थलेषु त्वर्थोपस्थितिबाधा प्रयोगविधिनियन्त्रिता शाखविशेषपरिदृष्यसामर्थ्या च प्रसिद्धिपता चेत्येतेषां परस्परं भेदः। किंबहुति-एतच निबन्ध