SearchBrowseAboutContactDonate
Page Preview
Page 206
Loading...
Download File
Download File
Page Text
________________ माता १६. पधारकौस्तुभः । जलविहारो यथाक्रुष्ण कर्षति कोकयुग्मकमियं दो• व्यधात् खस्तिक कण्ठे चारुमणालमर्पयति सा बाइ दधे कुचितौ । पर जिघ्रति पाणिनास्वमवृणोदित्य जले खेलतो• रस्पर्श सुरतिस्तयोः प्रियसखौबन्दस्य रस्याभवत् (उ) ॥ ३० मधुपानं यथा- . 'पालि ! प्रेयान् हरिरतिशठः' 'कष्ण ! मे सम्प्रसीद 'श्याम ! म त्वामभिसरति कि' 'नाथ ! दासौ तवास्मि ।' इत्यन्योन्यप्रकतिविकती भावतोऽनन्वितोती राधाकृष्णो मधुमदमुदा मोहितौ वः पुनौताम् ॥ ३१ व्यलकं मण्डनमाह-सौमति। सिन्दूरबिन्दुस्थानोकतं, नखानक्षले चिने नाय. हम्मकरी मकर्याकारचित्रं गण्डे यधायि-नानापुष्पदले: स्थलपयोधरे कपलिका चक्रे। अथ जलक्रीड़ायां राधाकृष्णयोः स्पर्श विनेव दूरे तिष्ठतोस्तयोः क्रीड़ामाहको इति। स्तमस्पर्शकाङ्या चक्रवाकयुग्म को प्राकति सतीयं राधा तबा. सम्मतिथलकं स्तनाच्छादक म्वस्तिकं दोभ्यां यधात्। राधिकाया हस्ताभ्यां स्वकगढ़त्यालिङ्गमाकाडया श्रीकृष्णे स्वको चार म्हणालमर्पयति सति साऽपि तवासम्मतियनको चितौ बाहु दधार। अस्पर्शा स्पर्णहिता शोभना रतिः सखोसमूहस्य रस्याऽखादनीयाऽभवत् । मधुपाननन्येन मर्दन कर्ता जितौ कथम्भतौ ? बासात् कुचिताक्येऽधिकाक्षरः चिहरितापरैः करणैरन्यान्य धृत्वा याहरन्तौ। 'धरणिपतिते'ति वक्तथे 'धधे'त्यधिकाक्षरं रेफणिकारौ न स्तः, अत: इसिताक्षरम्। (उ) शोकोऽयमेतदनन्तरौ डौ, 'एकेनानिलचपलेने ति (२७) नोकवानन्दसन्दावने माघीकपान-जलविहार-वसन्तोत्सवादिवर्णनप्रसङ्गेषु वर्तन्ते । 'मतकालमनस'मित्यादि शोक व यद्यपि सूचालकारविधायकस्येतरबनतो नित्यादिकस्य वैशिय नाव वर्तते; तथापि वचनभनया विछित्तिरुपभोग्य त्यस्योत्तमकाव्यत्वम्। 'हा कर'मिति परवर्तिनि शोके वृतीयचरणे 'अधिकसितेरिति इकाररूपसंयुक्ताक्षरस्यावस्थानात् 'प्रवेव्यनुशासनात पूर्ववर्तिमो लघु, क्षरस्य वैकल्पिकं लघुत्वमिति छन्दःशाखकदामाशयालघत्वं न दोषाय । एतेषु शोकेषु यथायोग्यं श्रीकृष्णो पूर्वरागी मुग्ध ईषतप्रगल्भो नायको वा, नायिका. शिरोमणौ राधा च पूर्वरागवती सग्धा मध्या नायिका वा-इत्यपि वक्त सम्भायते उभयो. रखौकिवातयेबलम।
SR No.023465
Book TitleAlankar Kaustubh
Original Sutra AuthorN/A
AuthorRavishankar Nagar
PublisherParimal Publications
Publication Year1993
Total Pages448
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy