________________
पचमकिरण !
यथा वा
हा कष्ट द्योः पतति कथं हन्त घूघूर्णते भूरालम्बे त्वां धधध-पतिता कम्पते मात्रयष्टिः । इत्यन्त्रासादधिकसितैरक्षरे बाहरन्तौ धृत्वान्योन्यं मधुमदजितौ नोमि राधामुकुन्दो |॥ ३२ अथ विप्रलम्भ:
स्वप्नादा श्रवणाद्दापि चित्रादेवी विलोकनात् । साक्षादाकस्मिकाद्वापि दर्शना हुई भे जने ॥ प्राक्तनौ रतिरुद्भूता सम्प्राप्तः पूर्वदमेव सा । पाकइयान्तरे पूर्व्वरागतां प्रतिपद्यते ( ज ) || ७८ का
१६१
पाकइयान्तर इति
भावः पूर्व्वरागश्चेति पाकद्दयं, तदन्तरे तन्मध्ये । तत्र स्वप्नद्दारा यथाइन्दीवरादपि सुकोमलमिन्द्रनीलादप्युज्ज्वलं जलधरादपि मेदुरन्तत् ।
स्वप्नः स किं सखि ! महो यदहो ममेदमद्यापि नो नयनयोः पदवीच्नहाति ॥ ३३॥
श्रीकृष्णस्य प्राप्तः पूर्वमेव दुर्खभे श्रीको प्राक्तनीं व्यवतारात् पूर्वमेव स्वभावसिवा किन्त्वेतैः करणैरुद्भूता या रतिः सा पूर्वरागतां प्रतिपद्यते । भाव- पूर्वराग-रूपपाकस्यान्तरे मध्ये यमपि व्याप्यत्यर्थः ।
अथ स्वप्ने श्रीकृतस्य दर्शनं प्राप्य तद्दर्शनस्यातिचमत्कारित्वेन साचाद्दर्शनमेव 'जानती श्रीराधिका सखीं प्रत्याह हे सखि ! स किं खप्तः, व्यपि तु खप्नो न भवति, किन्तु साक्षाद्दर्शनमेव- प्रद्यस्मादिदं महस्तेनः स्वरूपन्तरत्वधुनाऽपि नेत्रपदवीं न त्यजति । तन्मह: कीडभूमित्याह - इन्दीवरादित्यादि । मेदुरं स्निग्धम् ।
(ऊ) प्राक्तनीति - 'व्यतिषजति पदार्थानान्तरः कोऽपि हेतु' रिति- स च हेतु: पूर्वसंस्कारभिष्तिकः । संप्राप्तेः पूर्वं कथन्तम्य 'राम' इति चित्तरञ्जकत्वयञ्जिनी संज्ञेति ? अत्राहुनलमणिकाराः–‘दुःखमप्यधिकं चिते सुखत्वेनैव व्यष्यते । ततस्तु प्रथमोत्कर्षात् स रांग इति कौर्त्तते ॥ भावपाकस्य लचणन्तत्रैव - 'अनुरागः स्वसंवेद्यदशां प्राप्य
२१