________________
१६२
अलङ्कारकौस्तुभः ।
.
.
श्रवणहारा यथा-- तमालनील किमपि त्वदुक्ता हिम्बोष्ठि ! कृष्णेति पदादुदीम् ।
अन्तः प्रविश्य श्रुतिवर्मना मे न वेद्मि तवाम किमातनोति ॥३४ चित्रदर्शनद्वारा यथा
व्रजभुवि किमलोकि सञ्चरन्या यदिह विलिख्य पटे ममोपनीतम् । कुतुकिनि ! कुतुकेन ते समस्तं मम गतमेव हि जातिजीवनञ्च ॥३५ . . माताहर्शनहारा यथा
नो वा दृष्टचरी न वा श्रुतचरी नामापि न ज्ञायते यस्याः काचन सा व्यलोकि विपिने मेघद्युतिर्देवता ।
आनन्दद्रवर्षिगा: किमथवा हालाहन्नीलासिनः · सौहित्यञ्च रुजञ्च नो विदधते यस्याः कटाक्षोमयः ॥३६ अथास्य दश दशाः। तत्राभिलाषो यथा
मा किं निशा मखि ! भविष्यति मज़दा मे खापः स किं समग्वि ! तत्र मदेव भूयात् । कश्चित्तमालदलनोलतमः स यम्मि
बालोकि लोकरमगो रमणीयमूर्तिः ॥३७ है बिम्बोधि । त्वदुक्तात् करणे ति पदादुटोणे मुद्रतं तमालवन्नील किमपि धाम तेजःस्वरूपं ममान्त:करणं प्रविश्य किमपि क्षोभादिकमातनोति. तन्न वेड़िा। ' हे कुतुकिनि । ब्रजभुवि सञ्चरन्त्या त्वया किमतमलोकि यदनतं वल्विक चित्रपटे विलिख्य ममाय उपनीतम्। तव कुतुकेनैव मम जातिजीवगन ममस्तं गतम् ।
यस्याः श्यामदेवताया: कटाक्षोम्मयो मम सौहित्य सुखं कुर्वन्तीति हेतोः किमानन्दअवार्षणः, अथवा मम पीड़ा कुञ्चन्तीति हालाहलोमासिनः ।
तन निशायां किं सदैव स्वप्नो भयात् यस्मिन् स्वप्ने स नोलतमो मयारलोकि ।
प्रकाशितः। यावदाश्रयत्तिद्भाव इट भिधीयते ॥ ग्रन जौवगोस्वामिमतमधोदर्शितं लक्षा पूर्वरागपक्षेप्यदाहाय॑म् --'अतएवात्र शास्त्रेय शूयते राधिकारदिप । पूर्वरागप्रसङ्गेऽपि प्रकटं रागलक्षणम् । ततश्चात्र लाघदाहृते लोकत्रये 'इन्दीवरादपौ'त्यादौ वैधावकविरचितेघु गौतेषु च तापवम्यो रस: सुतरामाम्वादनीयः। 'इन्दीवरादपी' त्यादि मोक: कविकर्णपूरगोस्वामिवरणानां श्लोकसमूहे प्रत्युत नायकायते ।