________________
पचमकिरणः।
नौवीमन्यि हरति सासा संहतोकपविष्ट
बुधवाई मसिमंधिका वहमसे बखेन ॥ २५ पादिशब्दाहनविकार-जलविहार-मधुयान-सहीतादि। तत्र वनविहारो
यथा
पर्ध कुचलकैमरन्दपटलैः पाच परागेधस्यन्दा;रनुलेपनं किसखयैः पुष्यैश्च भूषां फलैः। भैवेवं पवनाहौरवयवैईत्वं मदालिखने
गौतं कलयता हरिवनगतो वल्लीचयेनार्थितः ॥ २५ पपि - एकनानिलचपलेन पत्रहस्तेनारौत्सीत् स्तबकपयोधर' परणं । पापं न न न न नेति चञ्चलालिम्बूभङ्गया व्यधित हरि विलोक्य वनो ॥ २० सन्चास किसलयपाणिकम्पनेन प्रोत्साई कुसुममयेन मुशितेन । रोषञ्च भ्रमरघटाकटाक्षपातैरासने मधुभिदि वीरुधोऽन्यनेषुः । २८
सीमन्तोपरि बन्धुजीवकुमुम सिन्दूरबिन्दूकतं चित्रव्यदलैधायि मकरी गण्डे नखानक्षतैः । चक्रे कचुलिका पयोधरभरे नानाप्रसनच्छदैः
कृष्णेन प्रणयादिरेकरंभसस्तस्यामभिव्यनितः । २८ कार्यमपि क्वामित्वयः। अतएव ते तव वलभ: श्रीक्षष्यो बलेनाधिको भतु शाबलस्याग्रे बुद्धः प्रभावो न तिष्ठतीति। यद्भवितवन्तदभूदिति अनिः।
एतेः करगैः पाद्यादिकल्पयता लतासमूहन श्रोतव्योऽपिता, एतदेवाह के पुष्पलबको, मधुचरणमा: परागैः पुष्परजोभिरनुलेपनम् ।
वहीरूपा नायिका सम्भोगोन्मुखं नायकमिव हरि चलधमरखरूपया प्रवदोषबनकभूभङ्गया विलोक्य सबकरूपं स्तनमरौत्सीत् बखमकरोत् ।।
अधुना . वल्लोल्पनायिकायाः वधादर्शनाजातमनेकेको यभिचारिभावानां शावल्यमाह-मनासमिति। श्रीक्षा पासने सति वीरधो वलयो पावयचकमन्नाम.. पवरपपाबिकम्पेनाभ्यनेमुखासाभिनयवारियर्थः। एवं पुष्परूपलितनामिनाक बारासतमाहमन्यनेषः। पोलण्येन तस्यां राधायामे: करणे, प्रथयातिप्रयपेगोऽभिवधितः। प्रणमाति