SearchBrowseAboutContactDonate
Page Preview
Page 205
Loading...
Download File
Download File
Page Text
________________ पचमकिरणः। नौवीमन्यि हरति सासा संहतोकपविष्ट बुधवाई मसिमंधिका वहमसे बखेन ॥ २५ पादिशब्दाहनविकार-जलविहार-मधुयान-सहीतादि। तत्र वनविहारो यथा पर्ध कुचलकैमरन्दपटलैः पाच परागेधस्यन्दा;रनुलेपनं किसखयैः पुष्यैश्च भूषां फलैः। भैवेवं पवनाहौरवयवैईत्वं मदालिखने गौतं कलयता हरिवनगतो वल्लीचयेनार्थितः ॥ २५ पपि - एकनानिलचपलेन पत्रहस्तेनारौत्सीत् स्तबकपयोधर' परणं । पापं न न न न नेति चञ्चलालिम्बूभङ्गया व्यधित हरि विलोक्य वनो ॥ २० सन्चास किसलयपाणिकम्पनेन प्रोत्साई कुसुममयेन मुशितेन । रोषञ्च भ्रमरघटाकटाक्षपातैरासने मधुभिदि वीरुधोऽन्यनेषुः । २८ सीमन्तोपरि बन्धुजीवकुमुम सिन्दूरबिन्दूकतं चित्रव्यदलैधायि मकरी गण्डे नखानक्षतैः । चक्रे कचुलिका पयोधरभरे नानाप्रसनच्छदैः कृष्णेन प्रणयादिरेकरंभसस्तस्यामभिव्यनितः । २८ कार्यमपि क्वामित्वयः। अतएव ते तव वलभ: श्रीक्षष्यो बलेनाधिको भतु शाबलस्याग्रे बुद्धः प्रभावो न तिष्ठतीति। यद्भवितवन्तदभूदिति अनिः। एतेः करगैः पाद्यादिकल्पयता लतासमूहन श्रोतव्योऽपिता, एतदेवाह के पुष्पलबको, मधुचरणमा: परागैः पुष्परजोभिरनुलेपनम् । वहीरूपा नायिका सम्भोगोन्मुखं नायकमिव हरि चलधमरखरूपया प्रवदोषबनकभूभङ्गया विलोक्य सबकरूपं स्तनमरौत्सीत् बखमकरोत् ।। अधुना . वल्लोल्पनायिकायाः वधादर्शनाजातमनेकेको यभिचारिभावानां शावल्यमाह-मनासमिति। श्रीक्षा पासने सति वीरधो वलयो पावयचकमन्नाम.. पवरपपाबिकम्पेनाभ्यनेमुखासाभिनयवारियर्थः। एवं पुष्परूपलितनामिनाक बारासतमाहमन्यनेषः। पोलण्येन तस्यां राधायामे: करणे, प्रथयातिप्रयपेगोऽभिवधितः। प्रणमाति
SR No.023465
Book TitleAlankar Kaustubh
Original Sutra AuthorN/A
AuthorRavishankar Nagar
PublisherParimal Publications
Publication Year1993
Total Pages448
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy