________________
१५८
अलङ्कारवोतुभः |
परस्मरनच्चच्चतानि यथा
जाताद्दुराणि किममून्धनु रामबीजान्युप्तानि मसुर सोरुभयोरभाभ्याम् ।
आर्द्राणि कोमलतराख्यरुणानि भुम्नान्याभान्ति पश्य ललिते ! मखलचणानि ॥ २३
परस्परदशनचतं यथा माध्वीकाचमनोत्सवे कुतुकिनोरन्योन्यदन्तच्छदावन्योन्येन कृतोपदंशरचनौ श्रीराधिका कृष्णयोः ।
क्षुमौ च द्विजकुद्मलेर भवतामक्षु सलक्ष्मोभरी
पीतौ चारुणितौ बभूवतुरही प्रेम्नो विचित्रा गतिः (ई) ॥ २४
नीवो मोक्षो यथा
-
निर्यातायान्वयि विरमितो मालया रत्नदीप:
कृष्णे चोलं क्षपयति मया स्वस्तिकः सन्निबधः ।
तयोः
परस्परमस्वचतानि
परस्परानुरागरूपवीजस्यारत्वेनोत्प्रेक्षते- जातेति । व्याहामि खिग्धानि भवामि किचिपकीभूतानि - वली नाम राख्युत्पत्तिकाले मानौति शेयम् ।
माध्वीति - वृक्ष कोटरेभ्यो निःस्टतोऽत्यन्तमादको रसः माध्वीकः, तस्य पानोत्सवे कुतुकिनो राधाकृष्णयोरन्योन्यैाष्ठाधरो - कथम्भतौ ? अन्योन्येन कृता मधुपानस्योपदंशरचना यत्र तथाभूतौ मत्त जनैर्मादिकवस्तुपानानन्तरं किमपि भृष्टवस्तु भुष्यते, तस्यैव संज्ञा उपदंशः, लोके 'कुल' इति तस्य प्रसिद्धि: - आभ्यान्तु परस्पराधर पानमेवोपदंश त्वे रचितम् ; निरूपकुद्मतेः तस्मावभवतां, तथापि तावोकाधरौ अहो श्रावर्यमत्वसशोभाभरौ बभूवतुः - एवसुभाभ्यां पोतावपि परस्पराधराव दयितौ 'बभूवतुः ।
है सखि ! त्वयि कुमहान्निर्यातायां सत्यामेकाकिन्या मया स्वरचकान्धकारनिम्मायार्थ रमप्रदोषो मालया विरमित व्याच्छन्नीकृत: - तदपि बलात्कारेण मम कच्चुख श्रीकृष्णे चपयति सति कुचइयाच्छादनार्थं हस्ताभ्यां मया स्वस्तिकः सन्निबधः । संहतोय यथास्यात्तथा मयोपविष्टम्, ऊयदयं मिलितोलत्योपवेशनेनैव परिधेयवख(*) उपदंश मौड़भषायां 'चाट्' इति संज्ञा । क्षमावप्यच ममझौभरावित, 'पीतावप्यवखितादिति च शेषगर्भ विरोधमयर्भामितिवशात् प्रेम्बो विचिनगतित्वकथनसमादेयमिति । 'ऋतुविनो' रिबन 'प्रमान् खिये 'येकशेषः ।