________________
पचमविरवः।
यथा पा
अविचलितानिमेषनयन निस्सन्दतार कियदीर्घखासमलक्ष्यकण्ठनिनदं सानन्दतन्द्रायिता । कणे पाययति खकीयमधर प्रागेव पीताधर
किश्चित्वं ललिते ! पिवेति किमपि स्वप्रायते राधिका ॥ २१ परस्परचुम्बनं यथा
पहाशि स्खलनं कराकरि मन:संवादसंवेदनं कर्णाकर्णि व्थाकथासु युगपञ्चुम्बाः शतं गण्डयोः । स्कन्धास्वन्धि भुजौ मुखामुखि मुहुर्माध्वीकपानक्रमो
राधामाधवयोमंधी मधुमदक्रीड़ा जरीजृम्भाते ॥ २२ राधायाः स्वप्नायितं जयति। निद्रादशायामसङ्गतसङ्गतनानार्थबोधकशब्दोचारणमेव स्यप्रायितं, तदेवाह। हे ललित ! प्रेयसि । श्रीलपणे खोयात्यं मां पाययति मति ममास्यं स्वयं पिबति सति त्वं क गताऽसीति समायितम्।
बति-प्राक् प्रथमं पोतो मदीयाधरो येन तथाभूते बोबो स्वकीयाधरं मां पाययति सति हे ललिते ! त्वमपि किश्चित् पिबेति किमपि खनायते राधिका। खप्रायत रमन क्रियाविशेषणान्याह-वाई याप्याकमलिते ईघन्मुद्रिते एवं निमेघरहिते नयने यन तद्यथा स्यात्तथा, स्पन्दरहिता नेवतारा यन स्यात्, कियन्तो दीर्घश्वासा यन, अलक्ष्योऽस्पष्टः कणनिनदो यत्र।
मघौ बसके राधामाधवयोर्वसन्तकालोनमदेन जाता या क्रीड़ा मा जरीज़म्भाते अतिशयेन प्रकाशते। क्रीड़ामेवाह-तयोः स्खलनमहाशि अनाकेन निबत्ता, तथा । मधुमदेन राधाया अथे श्रीयाः पतति, श्रीक्षधास्याने राधा पततीत्यर्थः। मनमः संवादोऽभिप्रायस्तस्य संवेदनं ज्ञान कराकरि कराभ्यां कराभ्यां निवती, तथा च श्रीलष्णस्य हस्तौडव्यादेव तस्य मनोऽभिप्रायो राधिकया जातः, एवं राधाया अपीति शेयम्। कर्णाभ्या कर्णाभ्यां निर्वृत्तास स्थाकथास सतोस परस्परगण्डयोः शतसंख्यकसम्बनम्। भजी स्कन्धास्कन्धि-वथाच तयोर्स नौ परस्तरस्कन्धे निक्षिप्तावित्यर्थः। मधुपानोपक्रमो मुखामुखि मुखेण सखेण निर्वृतः। तदुपचितानन्दस्य-भागाहरणायान्यधाऽन्यदा च कल्पितानां प्रतिरन्द्रिभक्तत्वेन घेतरेषां प्रावपशि मधुरमधुरमागनम्। बनाया दितीयान्योतिसूचककविवाक्यनिर्मिति: संखतेनैव भवितुमर्श1 टीकालतखतपालतसन्दर्भगतछायाऽपि नाव प्रसरतीति निखिल मवहातम।