________________
अलङ्कारकौस्तुभः ।
भूतविरहेण सह प्रवातस्यावान्तरभेदो यथोदाहरणं स्फुटौ भविष्यति । अथोभयोरेव सम्भोगविप्रलम्भयोः परस्परावलोकनावरपानाद्यभिलाषादीनां क्रमेणोदाहरथानि ।
तत्र परस्परावलोकनं यथा
१९५
. अपि च-
एहीति पृष्ठगसखीक्षणकं तवेम
व्यावृत्य यो मयि तया निहितः कटाचः । प्रत्यस्त्रवन्मम कटाचमवाप्य शान्तोऽप्यन्तर्बिभेद स निकृत्तशराईयो ॥ १८
तस्याः सखीभिरपि वोच्य सुजातमन्तर्भावोदयं कमपि चचललोचनान्तैः । धन्यो भवानिति कृता मम सम्मुखीभिरिन्दीवरच्छदमयी ( 16 ) मयि पुष्पदृष्टिः ॥ १८
परस्पराधरपानं यथा
पाद पिबदि चाससं पेनसि ललिदे कहिं सीति ।
सान्द्रानन्दविनिद्रितराधास्वप्रायितच्चयति ( 1 ) ( 17 ) ॥ २०
यथोदाहरणमिति - उदाहरणे इत्यर्थः ।
एहीति - पृष्ठस्थितसखीदर्शनमिषेण मयि निहितो यः कटाक्षः स प्रत्यस्त्रवम्मत्कटाक्ष प्राप्य शान्तोऽपि ममान्तःकरणं विभेद । व्यत दृष्टान्तमाह-: निलन्तेति । शल्यसहितशरस्य वेधे तथा पौड़ा न जायते यथा ततश्विन्नो योऽवंशरस्तस्य वेध इत्यर्थः । इदन्तु यांग्रामिकायामनुभवसिद्धमेव । कमपि सखायमुद्दिश्य श्रीकृष्णस्योक्तिरियमिति बोध्यम् ।
यथा तस्याः कटाच शरेयाहं विद्धस्तथा मत्कटाच शरेयापि विद्वायास्तस्याः कमप्यन्तर्भावोदयं वोच्य तस्याः सखीभिरपि धन्यो भवानित्यर्थबोधकैस्तत एव मदावावनपरेलामाचच्चवलोचनान्तैः करमंयि नीलकमलदलमयी पुष्पवृष्टिः कृता ।
(४) अनैवोदाहरणे गौ सम्भोगभ्टङ्गारस्य सूचनम् । न केवलं पयेऽस्मिनीम्यदिप्राकृतजनसुलभस्य भावप्रपच्चस्याच्छादनं प्रकृत भक्तहृदये भगवत्सङ्गमुखानन्दवातदोष,
(16) 'इन्दीवरच्छविमयो ति (ख) (ग) पुस्तकयोः पाठः । स च टोकाऊदस्तीकारादुपेश्यः । (17) 'सान्दा बन्द विचिदिरापासनाध्द बयदि इति मुद्रितपुस्तक एव प्राझतभाणामयः पाठः । स चानर्थक एव हेतुराम टिप्पयाम्पेडवाः ।