SearchBrowseAboutContactDonate
Page Preview
Page 186
Loading...
Download File
Download File
Page Text
________________ अलङ्कारकोस्तुभः । रिपून् भूमौ सुप्तान् कलयति समं देवनिकरे जरासन्धस्याज जयति भुजवीर्यं मुरभिदः ॥ १ पत्र प्रकृते उत्साहः स्थायौ - म च विनिष्ठ: । आलम्बनविभावो जरासभ्धस्तस्व च कृष्णः । उद्दीपनमन्योन्यगोटीर्य्यादि । अनुभावो वाणवर्षणे इस्तलाघवम् । व्यभिचारी गव्वग्रताऽमर्षचपलताऽदिः । एतैः परिपुष्ट स्थायी रसतां प्राप्तः । स चानुका भगवति प्रकृतं परोक्षः, काव्यश्रवणात् सामाजिके प्रत्यक्ष इति सर्व्वत्रोन्नेयम् । सजातीयालम्बनस्तूच्ह्यः । कैश्चित् सखिभिः सह युद्दमुदाक्रियते तत्तु लीलाविशेव इति प्रकृतं न लिख्यते (फ) । एष च युरुदानदयाधम्मं पूर्वत्वाच्चतुर्द्धा । सोत्साहः स्थायी । জह्यान्युदाहरणानि | १४० - A एवच्च हस्तस्यातिलाघवात् सर्व्वाः क्रियाः सव्र्वदैवालातचक्रवत् पश्यन्तीति भावः । तस्य जरासन्धस्य विजातीयालम्बनः श्रीकृष्णा: । प्रकृते न तु नटवत् कृत्रिमे । एवम्भूते भगवत स रस इदानीन्तलीलानां लीलाश्रयायाच्च सब्वैषामप्राकटेवन परोचः, मामाजिकानान्तु यस्वादार मूलभूतस्य स्यायिनोऽचिन्त्य शक्तिरोडशो याऽप्रकटामपि तत्तल्लीलां काव्यनाटकगतां साचात्कारत्वेन प्रकाशयति- श्रतस्तेषां स रमः प्रत्यक्षरूपः । जातीयालम्बनो महादेवादिः । मखिभिः श्रीशमादिभिः सजातीयालम्बनैः सह श्रीकृष्णस्य दाह्रियते । लीला विशेष इति -- जरासन्धस्य यथा देषक्रोधादिजन्ययुयुत्मारूप उत्साहः स्थायी तथा श्रीदामादीनां न, किन्तु कौतुक विशेष इत्यर्थः । एष चेति-- युद्धवीर दानवीर दयावोर धर्म्मवोरा इति चतुर्ज्ञेष रसो भवतीत्यर्थः । (प) केचिदिति - वैष्णवालङ्कारिकेरिति शेषः । वस्तुतस्तु सखिभिः सह युले न तावत्तदुत्यविजयादिकमणि तात्विकं किमपि तात्पर्यम् ग्रतो तस्यागणनमेव वरम्श्रीणां स्य निखिलमेव कृत्यं लोलाविलसितमिति चेत् — दार्शनिक सुलभप्रौढोक्तिस्तत्, स च पचः रमस्यैकध्यमेव प्रमापयति, न तदस्माकमरुचिरं परं भेदच्छेत् कर्त्तव्यो रेखामां तदा सस्त्रिभिः सह कृतकयुद्धस्य वीररसमध्येऽन्तर्भावो न मुष्ठिति । एषु रसानां लक्षणप्रश्का का रिका सन्दर्भष्वमुक्ते तहत वर्ण देवतानुभावादीनि तत्त्वाणि दर्पण - रसार्णवसुधाकरादितो लक्ष्यामि। मूले युद्धवीरस्यैवोदाहरणोपन्यासः - इतरेषां सकलसुचरित निकषायमा श्रीकृ लक्ष्ये सम्भवेऽपि न वेशयेनेच प्रदर्शनम्। दानवौरो नामदमा, दयावीरो मामाभन्दनायको जीमूतवाहनः धर्मवीरो युधिष्ठिर इतौतरे - तत्तच्चरितमूलायुदाहरबानि तेच स्वीयग्रन्थेषु दर्शितानि ।
SR No.023465
Book TitleAlankar Kaustubh
Original Sutra AuthorN/A
AuthorRavishankar Nagar
PublisherParimal Publications
Publication Year1993
Total Pages448
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy