________________
पञ्चमकिरणः |
अथ करुणः -
दोगुप्तायां मधुविजयिनो हा कथं दारवत्या
मन्यायोऽस्यामयमुदभवद्दन्त निष्कल्मषायाम् ।
१४१
जातं जातं सुतमुपहरत्येष मेऽकालमृत्यु :
को मां त्राता हरिहरि हहा हा हता हा हताः स्मः॥ २
अम शोकः स्थायी । एष एकनिष्ठः । पुत्रनाथ आलम्बनम् । पुत्रगतममताऽद्युद्दीपनम् । अनुभावः शिरस्ताड़नादि । व्यभिचारी विषाददैन्यग्लान्यादिः । अयन्तु सामाजिकगत एव, नानुकार्य्यगत: परोक्षेऽपि । अयं सामाजिकगतोऽप्यप्राकृतः, कृष्ण । श्रयत्वात् ।
अथाहुतः
आत्मोकः मखि ! लोक लोचनमु दामुद्रेक मुद्भावयन् मोमस्तामनिदाघधामनिवहप्रद्योत मधोहरः । . मेघे माघवने मगावपि घृणानिर्वाहको नीलिमा सामानाधिकरण्यमत्र किमही चित्रं तमस्तेजमोः ॥ ३ विस्मयः स्थायो । एष एकनिष्ठ: । आलम्बनं श्रीकृष्णः । 'उद्दीपनं तल्लावण्यादि । अनुभावो रोमाञ्चादिः । व्यभिचारी आवेगमतिचपलतादिः । श्रयं परोक्षोऽनुकार्य्यगतः, प्रत्यक्षः मामाजिकगतः । अयमप्राकृत एव ( ब ।
यस्यां दारवत्यामयमन्याय उदभवत् अन्याय मेवाह - नातमिति ! नानुका गित इति-- पुत्र मरणजन्योत्कट दुःखमानन्दरूपस्य रसस्याविभावे प्रतिबन्धकमिति भावः ।
व्यालोक इति - हे मखि ! विरुद्धमपि तमस्तेजमो: सामानाधिकरण्यं कयां एकक्षण एव वर्त्तते इत्यो । वय्र्यम् । श्रीकृष्ण तयोः मामानाधिकरण्यमाह - कृष्णो वर्तमानो य व्यालोकः प्रकाशः म लोकलोचनानामानन्दोद्रेकमुद्भावयन् सन् सोमतोमचन्द्रसमूहः निदाघधामनिवह: मय्यममूहस्तयोः प्रद्योनानाप्रकाशानां सत्योहर्त्ता । 'ग्रालोको दर्शनोद्यताविति नानार्थ:
अप्राकृतत्वान्नः खङ्गताश्रयश्च ।
(ब) व्यश्त्र प्रकृते विरुद्धधम्र्म्मथोरेकल स्थितेरेव विस्मय:- स चालौकिक चमत्कारमयः, 'लोकलोचनमुदा’मिति वहुत्वोक्तस्तदन्तर्भावितजनागामखिलानामेवानन्ददायकत्वं, 'स्तोम'' निवेद्द पदाभ्यां तस्यानुपमत्वच्च सूचितम् । मौलिमप्रसिनेन ततश्यामवर्णस्य लावण्यललिता सचिता । नामरूपत एवं देवत्यादकता