SearchBrowseAboutContactDonate
Page Preview
Page 188
Loading...
Download File
Download File
Page Text
________________ १४२ अलङ्कारकोभः । अथ हास:उम्मत्ताभिसन्तोत्सवरभसमदैगोदुहां कन्यकाभिः सोदैः सिन्दृरचन्द्रागुरुमलयरुहां हा धिगन्धीक्कतोऽस्मि । जाय गन्धाम्बु मेकै रजनि तत इतो धावितुं नाम्मि शक्तो व्यापद्येऽहं वयस्य ! प्रियसखमव मां मास्त्विह व्रह्महत्या ॥ ४ अत्र भगवत्मखा विदूषको वाम गाव मधमङ्गलो वक्ता । हासः स्वायी। एष बहुनिष्ठः। आलम्बनं वसन्तोत्सवः । उद्दीपनं विदूषकस्य वैकव्यम् । अनुभावो नयमस्फारताऽदिः। व्यभिचारी श्रममदचपलताग्लान्यादिः। उन्मत्तेरि-वमन्तोत्मवजन्यहमदः करणे. मन्मत्तामिगोपीमिम्मलयाहां चन्द नानां क्षोदेचुगैरन्धोकतोऽस्मि। तथा जलस के ममम जाडामध्यगनि, अत: पलायितुमपि न शक्तोऽस्मि । हे वयस्य ! कगा : ग्रहं याय, म्रिये, यतो मामव रक्ष । वैपावकविमम्प्रदायवणिता-तस्याश्चात्र रूनिष्ठवण माधर्यण प्रकटनं, वर्णगौरवं श्रीकृष्यो चैतन्यविग्रहे 'कृणावर्ण विघाऽकृषामित्यादिना मचिते श्रीकृष्णाचैतन्ये च सुमहदर्तत इति साधनधनानासपासकानामनुभवमिहं, वैगावकवीनां परा मोक्षोपनिषच्च तदुपनीविभति सर्बमवदातम् । 'नवजलधरपा चम्पकोड़ामिक विकमितनलिनास्यं विस्फरन्मन्दहास्यम् । कानकाचिदुकूलं चारववतलं कमपि निखिलमारं नौमि गोपोकुमारम् ॥” इति सकुन्दसतावल्याम्तस्यैव नवजलधरमचंगोपवघटीदुकूल चौरस्य वर्णस्तुत्यवलम्विन्याराधना । 'अंमालम्बितवामकुम्त नभरं मन्दोन्नतभ्रलनं किञ्चित्कुश्चितकोमलाधरपुटं साचिप्रमारेसबम्। आलोलाङ्गलियाजवमरलिकामापूरयन्तं सता मूले कल्पतरोस्त्रिभङ्गललितं जाने जगमोहनम् ।' 'कस्तरी तिलक ललाटफलके वक्षःस्थले कौस्तुभं नामाऽये नवमौक्तिक करतले वेणं करे कङ्कणम्। साङ्गे हरिचन्दनञ्च कलयन् कण्ठ च सक्तावलौं गोपनीपरिवेथितो विजयते गोपालचड़ामणि: ' इति श्रीका, कर्णाटकादावलौकिकस्यापि तस्यैव रूपप्रकर्षस्य लौकिकवत् प्रत्यक्षायमाणत्वम्। 'अमिया सागरे सिनान करिया साधिव मोरि माधा। मरिया हरव श्रीनन्दनन्दव तोमारे करिव राधा ।' 'पल पल काचा अनेर लाक्यौ अवनी वहिया याय।' इत्यादि गौड़ोयगावकवीनामुच्छ मिते प्रतिभाऽग्टतवारिधौ रूपहायोद्घाटनेन खरूपमाहात्मप्राविकारश्च निमर्गतोऽत्र नः स्मृतिपथमारोहति । एवमप्याधुनिककविमन्ये कसिंचित् भगवत्सत्ताऽनुयहीतमचिद्र पमपि नगरस्तु कदम्बकसपनल विसयरसस्य सुतरामवतार उपभोग्योऽधोनिविष्ठसन्दर्भववत: Into the Elysian fields of thought enters no satisfaction but brings with it youth and strength and arduur ; nur is thcrc a thing in the world
SR No.023465
Book TitleAlankar Kaustubh
Original Sutra AuthorN/A
AuthorRavishankar Nagar
PublisherParimal Publications
Publication Year1993
Total Pages448
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy