________________
पञ्चमकिरण: ।
१४३ ऐष त्रिविध:-स्मितं हामः प्रहामति (भ) । अधरोष्ठम्फारतया सूक्कण्योरव विम्फरत् । अलक्षितहिज धौरा उत्तमानां स्मितं विदुः ॥ विकसद्दशनद्योतो गगडाभोगे प्रफुल्लता । किञ्चित्कलः कण्ठरवो यव हामः स मध्यमः ॥ सधर्मः साश्रुताम्राक्षः म्पुटघोरकटुखनः । व्यात्ताननो व्यतादन्त: प्रहासो ग्राम्य उच्यते ॥ ७४ का अथ भयानक:
दंष्ट्राकोटिकठोरकूटकटुना ब्रह्माण्ड भागस्थित सव्वं चर्बयसीव हन्त बदनना होग पूर्णाचिषा । जिह्वाग्रेगा समग्रमुग्रमहसा लेनिहा मे गदमो
त्रस्तं मामिह पाहि पाहि भगवन पायोऽप्यपार्योऽभवम् (म ॥५ दति- उदनेन कथम्भनेन ? दायाः कोटिभिरग्रभागः करणैः कठोरारजादप कटना। रोदमो द्यावा एथि यौ जिया ललिह्यसे । अतस्त्रस्तं मां पाहि। पार्थोऽप्यक्षमपार्थो यर्थोऽभवम् अनु का जनेऽपि। यात्रा नम्बनेन करगोन मकरन्दस्य भयं विना नानन्दोत्पत्तिः। यदि शौर्य मति श.प्रदश ने यानन्दस्त दोतमाह एव म्यायो। on which the mind thrives more readily than the ecstasy, nay the debruch, of ergerness, comprehension and wonder. The Buried Temple of Maeterlinck translated by A. Sutro.
(भ) 'भीषणाकृतिवेषाणां क्रियायाश्च विकारत:। लौलादेश्च परस्यानामेषामनुलते. रिति । विकाराचेतसो हास' इति हामलक्षणं रसार्णवसुधाकरे। विविधचायम-'आत्मस्थः परस्थय । यदा खयं हसति तदाऽत्म म्य:, यदा परं हासयति तदा परस्थ:।' इति भरतीये माधशाखे। एघ चाप्राकृतनिष्ठ उत्प्रामविजम्भिनो वा मुतरां पोषमेति। सनीन्द्रोऽ. प्येवमाह-वीनीच प्रकतावेष भूयिष्ठ दृश्य से रम:।' सुनीन्द्रादीनां मोऽस्य घड़ भेदा विज्ञेयाः, ते नामतो लक्षणतश्च नाव्यशास्त्रादिष्वाकरेवेव द्रश्य :। अप्राकृताश्रितस्थास्य उत्तममध्यमाघमप्रतिभेदेन वैरुण्यमपि तत्र दर्शिनम्। व्यप्राक्कनिष्ठस्य हासस्य दिक, मानसदाहरणं शार्ङ्गधरपद्धताहतोऽधोदर्शित: श्लोकः- भोजनं प्राप्य दुर्बुडे मा प्राणेषु स्यां कर। दुलमानि परानानि प्राणा जन्मनि जन्मनि .' (म) विश्वरूपदर्शनमस्तस्यार्जनस्य कातरोक्तिरियम-तथा च श्रीमद्भगवहीतायाम