________________
पञ्चमकिरणः |
Ullasa V.
'अष्टौ नाव्ये रसाः स्मृता: ' Kavyaprakass नाट्य एवाष्टौ, लोके तु शृङ्गारादीनां कियतामेव, पूर्वोक्तरसलक्षणाश्रयत्वात् ।
अथ नाव्यरसानां भेदेषु शृङ्गारस्यादित्वेन समुचितेऽपि प्राङ् निर्द्देशे सविशेषवर्णनीयत्वात्, अलौकिकत्वेनैव प्रतिपादनीयत्वाच्च पश्चादेव निरूपणं करिष्यते । सम्प्रति वीरक्रमेणाह - तत्र च प्राकृताप्राकृतत्वेन ज्ञापितेऽपि भेदेऽप्राक्कतमेवोदाहरिष्याम: ( प ) |
अप्राकृतोऽपि द्विविधः प्रत्यालम्बनभेदतः ।
सजातीयं विजातीयं प्रत्यालम्बनमिष्यते ॥ ७३का
तत्र विजातीयालम्बनोऽप्राकृतवीरो यथा
गु कर्णाकष्ट कर किशलयं तू शिखरे धनुश्चक्रीभूतं निपतदिषुवृन्दं तत इतः ।
१३८
अर्थाति- यद्यपि टङ्गाररसस्य परम मुख्यत्वेनादौ तस्यैत्र निर्देशः समुचित:, तथापि तस्याङ्गानामतिवाहुल्येन पश्चान्निरूपणं भविष्यति । सम्प्रति सचोकटाइन्ध। येनादौ
वीरादिरसवर्णनमेवाह-तत्र चेति ।
गुणमिति - - जरासन्धस्य युद्धे देवसमूहे श्रीकणास्य युद्धलाघव पश्यति सति श्रीकृष्ण स्व भुनवोय्र्यञ्जयति । युद्द्रलाघवमेवाह 11 ) —यश देवानां गुणे दृष्टिस्तश कर्ण निकटे सदा
पयन्ति। यश तु दक्षिणे करे दृष्टिस्तदा सर्व्वदेव वाणग्रहणार्थ तू करकिशलयम्पयन्ति । यश तु धनुषि दृष्टिस्तदा सर्वदेवेनस्ततो निपतितान् वाणसमूहान् पश्यन्ति । यदा विपक्षसमूहे दृष्टिस्तदा सर्वदेव तान् भूमौ निपतितान् पश्यन्ति । इति तु दर्शितमेवास्माभिः । 'वस्तुतस्तु तेषां ज्ञानित्वेनेत्यादि' टीकायां यच्चक्रवर्त्तिचर - रक्त ं तत् ज्ञानयोगतो भक्तियोगस्य श्रेयस्वदर्शनाय - निर्विकल्प ज्ञानसमाधिमादधाना चरमानन्द' नाखादयन्तोति तु तत्त्वतो रिक्त वचः ।
(घ) अप्राकृतमेवोदाहरिष्याम इति - सर्व्वेषां लक्ष्यायामन श्रीकृष्णचरितनिष्ठत्वात् न तु तावत् 'प्राकृते रखो नास्ती'ति हेतोः । तच्च 'प्राकृता प्राकृतत्वेन चापितेऽपि भेदे' इति प्रतीकात् सुस्पष्टमेव ।
( 11 ) एवं ( ग ) (क) पुस्तकयोः पाठः । "सब्वंदेव बाबाचे पार्थं गुण ं कर्याकृष्टं पश्यन्ति । बदा दूबे इष्टिस्तदे" व्यादि पाठ (क) पुस्तके, "बदा करकमलये इटिस दे" त्यादि (ख) पुस्तके, (ङ) पुसीब मंशोऽचतः पतितः ।