________________
१३८ .
अलङ्कारकौस्तुभः । मन्ति, तेषां परस्परविमणानां युगपदेकत्र स्थितेरभावात् । नापि यत्यादेश्वेतसि रते: स्थायित्वं, न च शमिनान्तेषां भयशोकादिसत्ता-अपि तु सर्वरसचमत्कारग्राहक एक एवास्वादकन्दः कश्चन चेतोधम्म इति-पती भयानकवीभत्सादेः काव्यनाट्ययोग्व रसता, न लोके (न)। प्रतएवोत्तम्स्थितेरभावात् । दोषान्तरमप्याह-नापौति। यतिनां सन्नवासिनाश्चित्ते सर्वत्र समदृया निर्विकारत्वेन भयशोकादिम्यायिभावानाममम्भवात्तेषां रसाखादो न स्यात-इति तु परमतानुसारेणेवोक्तमन)। वस्तुतस्तु तेषां ज्ञानित्वेन चित्तस्य कठोरत्वादमाखादेधिकार एव नास्ति :-थाचो तन्ततीयस्कन्धे-तचापि चित्तबड़िशं शनकैम्बियुक्ते' इत्यादिना चित्तस्य वडिगत्वोत्या महाकठोरत्वमुक्तम्।
खातरमवासनेति-एतदेव मुखामुपकरणं रमस्फर्तिसमाधौ-फलन्तु सर्वत्र समान जमाऽमनमय इव कश्चनानन्दकन्द इति सारस्वतसारानां धन्यम्मन्यानामनुभूतिः। रमस्फुर्तिच मा वास्तवाश्रया वासनास्थितत्वात्, न तु गगनकुसमगन्धीपलब्धिप्रवृत्तिवत् कल्पनाकलिता. सत्याश्रयेति विदितयम्-अत्रेव भावनाभुक्तिवादिना भट्टनायकादीनां मताक्तिवादिनामभिनवगुप्तपादादीनामालङ्कारिकोपजीयानां मतस्य वेलणाम्। एतामेव रसस्फतिमभिः लक्ष्य श्रीवागदेवताऽवतारस्य मम्मटभट्ठस्य रमस्वरूपनिरूपणे माधुरीमयो सन्दर्भसक्ति:'पुर व परिस्फरन हृदयमिव प्रविशन् मचाङ्गोनमिवालिङ्गन्नन्यत् सर्वमिव विरोदधदि'. त्यादि। इदानीन्तनानुभूतिसंवेद्याऽतोतानुभवप्रत्यभिज्ञासमतिनड़िता वा स्वगतरसवासना. धुनिकैरपि प्रतीच्थ कोविदे: सामाजिकसंस्कारोबोधकताकल्प स्वीक्रियते मर्यते च।
(Cf. - Impressiveness consists in greater intensity of present feeling and in taking a strong and permanent hold of the memory.-Bain - Rhetoric and Composition. Part I p. 258,
(न) रौतहासमादीनां लोकेऽनुभूतानां खत एवानन्दः सम्भविता, कार्य नाटेद्य च निहितानां तेषामानन्दात्मकत्वमानन्दोदोधकत्वञ्च वर्द्धतेतराम्। भयानकवीभत्साहितो लोके वैरस्यं विसखीभावश्च प्रायः सम्पद्यते-तथाहि स तावदल्पसंख्यो मानवसङ्घः य: सर्वदमनो भरत इव म्हगेन्द्र पोतेन चिक्रोडियु:-जिंभ रे सिंहसाबा जिंभ दंताई दे गयइस्सं' इत्यभिधदन्तरानन्दं विन्दते अत्यल्पाश्च योगिसिद्ध साध्यगणात्मकाले ये प्रेतरङ्गसङ्कले प्रम शानस्थले मन्दमानन्दसन्दोहसप झते। काये नाटो च तेभ्य एव भावेभ्य प्रानन्दोत्पत्तिरिति न किमपि चित्रम्। पुर:स्थात् धम्मसन्नावतो वीराद्भयमेव जायते, चिवार्पितारम्भात्तसादानन्द-इति विश्वजनौनाऽनुभूतिरेवात निदर्शनम्। यत्तु 'अौ गाव रसा' इति, तदुपलक्षणं, कायेऽपि नात्यायनाने ते-उभयत्रापि नवमः शान्ताख्य