SearchBrowseAboutContactDonate
Page Preview
Page 183
Loading...
Download File
Download File
Page Text
________________ पञ्चमकि रगाः । १३० तथाहि नटेनानुक्रियमाणानुकायंचरित दर्शनश्रवणजनित चमत्काराविशयेन विगलितंवेद्यान्तरतया तद कस्फूर्तिमनाथेन बहुतमिदं राममौतयो रतिकलाकोशलम्, अङ्गुतमिदं गमरावणयोयुद्धम्, अनुतमिदं प्रेतरकारि विचेष्टितम्-इतवादिना मर्चवे व रमेषु रमे सारश्चमत्कारी यं विना न रसो रसः ।। तञ्चमत्कारमारत्वे मञ्चवागुतो रसः ॥ (4) इतपादिदिशा चमत्कारपूत्र कम हुनत्वातिशयस्फुत्तौ सम्य मिथ्यासंशयसादृश्यप्रतायातिरिक्तेन प्रतायविर्णपेग चित्रोत्कोर्णाभिरूपप्रतिमाऽदि. ' वित्र 'इमे रामसीत', 'रामोऽयं सौताशोक कीर्ण:', 'रामरावणावेतो', 'व्याघ्रोऽयं जनोपप्लावकः', 'श्मशानमिदं शवसमूहान्यमांसाद्यशनमत्तोअनपिशाचादिवृतासङ्घल'मिति कनिमेष्वपि तेषु विभावादिष्पकविमवत् प्रतीय मानेषु स्वगतरसवामनाधोतरजम्तमस्तया (ध) खतरेषु तेषां चेतःस्खेव एवानन्दो जायते । न तु तेषामे कम्मि बेव चेतसि रतयादयः सर्वे स्थायिभावाः सनाथेनेति-रसोपयोगिविभावादिस्फतिमहकतेन क्रियमाणानुकार्यचरितदर्शनमय ननितचमत्कारातिशयेन हेतुना मर्चेषु रसव झुतातिशयस्फूर्ती सत्यां सम्यङ् निचयः! तथाच निश्चयमिय्याऽदिप्रत्ययातिरिक्तन केनचिदनिर्जचनीयप्रत्ययविशेषेण हेतुना कृत्रिमेष्वपि विभावादिध्वविमवत् प्रतीयमानेषु सत्सु मामाजिकानां चेतःखक एवानन्दो जायत इत्यन्वयः। तेषामिति-उत्माह शोकविस्मयादीनां परस्परविरुद्वानां युगपदेकर (ध! रमस्यालोकिमयमित्वं चमत्कारप्रामवचोपलक्ष्य प्राचीनमतोहारपुरपरमेवमभिधानम्। न तावदन' पदेनात्र पारिभाषिकतनामकरमविशेषख यावं, बवा सबष्वेव नवस रसेषु स एवान नापरपर्य्यायश्चमत्कारकारी कोऽपि पदार्थो वरीपत्ति। रश्मिदिन वलात् एहोताऽस्मन्मनोत्तिरनीकिकत्वोपलब्धिमपभुनाना मान्द्रानन्दसवालः सपैति । एतदद रसस्य रसत्व म्. एतावतो च तस्य रस्यता। Cf. Longinus -On th: Sublim. ( Translated by Dr. Saintsbury in his Loci Critici \-'What is out of the common leds an audience not to persuasion but to ecstasy.......... "I should certainly lay it down that there is notring so eloquent as real passion standing, where it ought, in enthusiastic afflatus of inspired madness and filling the phrase with a sort of Delphia rapture.'' १८
SR No.023465
Book TitleAlankar Kaustubh
Original Sutra AuthorN/A
AuthorRavishankar Nagar
PublisherParimal Publications
Publication Year1993
Total Pages448
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy