________________
२४०
अलङ्गारकौस्तुभः ।
अत्रापि – लीलाऽलसनलिताङ्गी लघु लघु ललनाललाम मौलिमणिः ।
-
ललिताऽदिभिरालीभिर्विलसति ललितस्मिता राधा ॥ १
तेन सौकुमार्य्य' नाम रञ्जकत्वम् ( 5 ) ।
यदुक्तमन्यैः, 'कर्त्तारः काव्यशोभाया धर्मा एव गुणाः स्मृताः 1 अलङ्कारास्तदुत्कर्षहेतवः सुप्ररिति क्रमः ॥' इति
ललनाया उत्कृष्टमुकुटमणिः श्रीराधिका सखीभिः सह लघु लघु यथा स्यात्तथा विलसति इत्यत्र माधुय्याभावेऽपि बहुतरलकारर्घाटितकोमलवर्णा वर्त्तन्ते । रञ्जकत्वमिति - चेतखश्चमत्कारकारित्वमित्यर्थः । यथाऽङ्ग, तवस्तुदर्शने सति नेत्रस्य स्फारकता जनकचमत्कारो जायते तथैवाद्भुतसुकुमारवर्णानां श्रवणे सति चित्तस्य स्फारकता जनकचमत्कारो भवतीति ज्ञेयम् ।
a
-
मेव, नेतरदिति राजन्तिः सुष्ठ । गुणालङ्कारविवेके च तय: पचा: - तत्र 'न कान्तमपि निर्भूषं विभाति वनितामुखमिति लौकिकन्यायमुपजीवतां भामहादीनामलङ्कार एव कायखरूपे प्रधानं लिङ्गमिति व्यपदेशनामुभयोरभेदकल्पनेयेकः पक्षः । तथा च तदुपजीव्य वर्त्तमानानामाचार्य्योद्भटानां साकूतमुक्ती 'समवायत्त शौर्यादयः संयोगवृत्ता तु हारादयः इति गङ्गुलिका प्रवाहेणैवेषां भेद:' 'केनापि प्राक्तनालङ्कारिकेण गुणालङ्कारौ कयाचिद भ्रान्त्या भिन्नत्वेनोक्तौ, इतरे व्याधुनिकास्तु विनैव हेतुविचारं तदनुसारेण तद्भेदं वदन्तीति चाचार्यदण्डिवामनयोरुपरि कलङ्कपङ्कले पार्थं । द्वितीय: पचो रीतिगणत्मवादिभिरुदितो वामनादितं यदुक्तमन्ये रिति प्रतीकेन मूले व्याक्षिप्तः । चन्द्रालोक प्रतापरुद्रयादिनिधानां मतमात्म विघात कारोत्याभावश्वालैव मूले । 'निर्दोषा लचणवतो सरोतिभूषिता । मालङ्काररसानेक वृत्तिर्वाक् काव्यनामभाक् ॥' इति स्वरूपनिर्देशकारिकायाः विद्यानाथोयलचणस्य वा 'कर्त्तारः कायशोभाया धर्मा एव गुणाः स्मृता' इत्यादिकारिकया
सह
सम्बाधः । तृतीयपक्षस्तु नवीनानां मतानुयायो 'शब्दार्थयोरस्थिरा ये धर्माः ग्रलङ्कारास्ते' इत्यलङ्काराणां गुणतः स्वरूपतो भेदः । वामनोऽपि कचिदस्फुटताsa तदीयसम्मति ( ३|१|३ काव्यालङ्कारसूत्रवृत्ति) सुद्घाटयामास । तथाच तत्र तट्टीकाकारा - स्तिप्पभूपालचरणा:-' नित्यानित्यत्वाभ्यां गुणालङ्कारभेदः सिद्ध' इति । कालङ्कारायासुपचाराद्रमोत्कर्षता, वस्तुतस्तु ते गुणोकर्षतोऽभिन्ना इनि पक्ष: ' शब्द बुद्धिकर्मयां विरम्य व्यापाराभाव' इति नयेनालङ्कारस्योपत्तीणत्वे प्रध्वस्तकल्पः । श्रतोऽयाप्तप्रतिव्याप्तिवारणाय वर्णानां गुणव्यञ्जकत्वमायातीत्यनूद्यते । दण्डपद्यांशस्तु सृष्टशैथिल्यस्याप्य शिथिलस्य तन्मतेऽश्च वगणखरूपस्य निदर्शनम् - कात्रेदमध्धेयम्, न तावदाचार्य दण्डमतेऽव प्रि. थिल त्वदोष स्पर्शः - परमयं गुणगुम्फित एवेति कश्चित् । 'ऊत्स्फूर्च्चरित्यत प्रथमकिरणे खल्पः पाठभेद: । 'व्यथैकस्ये' त्यादि टीकाकृतामाक्षेपस्तत्समाधानश्च प्रागुक्तदिशा सूचितकल्पमिति विरम्यते ।
(5) 'व्यञ्जकत्व' मिति (क) (ग) पुस्तकयोः । (क) पुस्तक टीकायामपि स एव पाठी गृहीतः ।