SearchBrowseAboutContactDonate
Page Preview
Page 384
Loading...
Download File
Download File
Page Text
________________ २१८ अलङ्कारकौस्तुभः । प्रस्तुतस्याप्रस्तुतेन गुणकत्वविवक्षया । ऐक्यं निबध्यते योगाद्यत् सामान्य (५८) तदिष्यते ॥३११ का राधे ! तड़िहोरि ! तवैष गण्डयोः कर्णान्तलम्बी नवकेतकीच्छदः । म सौरभेणापि गतो विभिवतां मधुव्रतेनैव विविच्य बाधितः ॥ १८२ अथवा-हिरदरदनल चारुपयशराजे कतकशिपुनि तल्पे मल्लिकापत्रिकामे । शशिमहसि निदाघे प्राङ्गने निर्विताने जयति निरवलम्बस्वापशालौव कृष्णः ॥ आधारस्य प्रसिद्धस्याभावेऽप्याधेयदर्शनम् । एकस्य युगपद्दत्तिरनेकत्र खरूपतः ॥ एकस्यैवातिचित्रस्य वस्तुनः करणेन हि । तत्सामान्यान्यवस्तूनां करणं स भवेचिधा ॥ विशेषः (५८) (फ) -३१२ का दंन प्रयत्नेन चित्रवस्तुकरणारम्भस्ते नैव प्रयत्नेन तथाविधाशक्यवस्त्वन्तर-- मप्यारभत इति केचित् (फ) । क्रमेणोदाहरणानि लोकान्तरान्तः सुहृदां गतानां गिरश्च रूपाणि च केलयश्च । तथैव सन्तीह सुहृज्जनानां मनस्यहो सौहृद ! ते प्रभावः ॥ १८४ पत्र प्रसिद्ध आधारः सुहृदेव, तदभावेऽप्याधेयानां रूपादीनां स्थितिः । नायं विरोधः, पूर्वदेक विषयत्वाभावात् । द्वितीयो यथाराधे इति-गण्डकेतकीपत्रयोः सुगन्यत्वेन केतकीच्छदो न भिन्नता प्राप्त: किन्तु भ्रमरेणेव गण्डस्थलात् केतकीपनं भिन्नमिति विविच्य बोधितः। तथा च पूर्वानुभूते कर्णस्थोताले पतितुमागतो भ्रमरः पश्चात् कर्णस्थकेतकीपनगन्ध नान्धः सन् पलायितः, तद्दष्ट्वा सर्वेषामिदं केतकीपत्रमिति ज्ञानं जातमिति भावः। केतकोगन्धो भ्रमरस्यासह्य इति सर्वत्र प्रसिद्धिः । प्रस्तुतस्य गण्डस्थलस्थाप्रस्तुतेनागन्तुकेन सह योगात् पीतवर्णरूपगुणेनैकत्वविवक्षयेयं वर्णितम्। दिरदेति-प्राङ्गनस्य शय्यानाङ्क सबंधां श्वेश्चतत्वेनैक्यात् निरवलम्बस्वापशालौव तथा च सर्वश्वेतत्वेन रदादीनां विशेषज्ञानाभावात् श्रीकृष्ण शून्यप्रदेशे खपितौति बुध्यते इत्यर्थः। मलिकाया: श्वेतपुः कृतः कशिपुस्तूलिका यत्र तथाभूते। केचिदितिकेषाश्चिन्मते येन प्रयने नेत्यादि लक्षणाक्रान्तस्ततीयभेदो विशेषनामाऽलङ्कारः। प्रतिसन्धाने तात्पर्यमपरत मदोघाउने वैशिष्ट्यसाधने वेत्यन्वर्थता संज्ञायाज्ञेया । वक्रोक्तिः
SR No.023465
Book TitleAlankar Kaustubh
Original Sutra AuthorN/A
AuthorRavishankar Nagar
PublisherParimal Publications
Publication Year1993
Total Pages448
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy