________________
अष्टमः किरणः |
३३८
राधाऽग्रतश्च परतोऽपि च पार्श्वतश्च श्रोत्रे च चक्षुषि च वाचि च मानसे च । केनाध्वनैष मदनो हृदि मे प्रविश्य मां हन्ति इन्त किमियं न निराचकार ॥ १८५ अत्रैकस्यैव वस्तुनो युगपदेवानेकत्र स्थिति: ।
तथा - आनन्दो निधिरसृतं ह्रीः श्रीर्विद्या धृतिः पुष्टिः । अनुकूलेन हि विधिना त्वां ददता मे न किं दत्तम् ॥१८३ करणेन इति करणमत्र क्रियामात्रं नतु निर्माणमेव । तेन 'प्रतिकूलेन किं हि विधिना त्वं हरता हन्त किं न हृतम्' 'अतिनिपुणेन हि विधिना त्वां सृजता भुवि न किं सृष्ट' मित्यादौन्यपि । सर्वत्र चैवंविधेषु स्थलेषु वक्रोक्तिरेवान्तर्भूता (फ) । तथापि किञ्चिद्वैलक्षण्यमाश्रित्य भेदः क्रियते । वस्तुतस्तु सर्वेष्व वालङ्कारेषु वक्रोक्तिरेव वैचित्रयकारिणी, यथोक्तं 'वक्रोक्तिः काव्यजीवितम्' (फ) । अन्यैश्वोक्तम् - वक्रोक्तिरेव काव्यानां सर्वालङ्कारमाजिंका । तस्मादेव प्रयत्नेन सम्पाद्या कविपुङ्गवै: (फ) ॥
- खगुणं त्यक्त्वा प्रगुणस्य समौपगम् ।
तस्यैव गुणमादत्ते यद्दस्तु स्यात् स (६०) तद्गुगाः||३१३कायथा — विम्बाधरोष्ठमहसा समुदित्वरेण वर्णान्तरे लसति दाड़िमबोजबुया । नासाऽवलम्बि गजमौक्तिकमुल्लिलेख खेलाशुकः करमुपेत्य स राधिकायाः ॥ १८० लोकान्तरेति- ात्र विरोधालङ्कारो सम्भवति । परलोकगतसुहृदामेतल्लोकगतन
सुहृज्जनमनञ्चाच्च भिन्नत्वान्न दोषः । ग्रानन्द इति — एवं सति व्यवास, तवस्तुनो दानक्रियायै तत्सामान्यस्यैव दानक्रियासिद्धि: । एतच 'त्वां हरते' त्यनेन तवरणरूपक्रियया सर्वेषां रणक्रियासिद्धिः । ननु त्रिविधविशेषालङ्कारस्थले सर्वत्र वक्रोक्तिनामाऽलङ्कार एव सम्भवति, किमत्र स्वतन्त्रालङ्कारकरणेनेति - तत्राह - सर्वनेति । किञ्चिद्वैलक्षण्यं खीकृत्य विशेषनामा ऽलङ्कारः कृतः। वक्रोक्त्यलङ्कारः ( 19 ) सर्व व्वेषालङ्कारेषु वर्त्तते, व्यतोऽत्र न दोष इत्याह ।
बिम्बेति - राधिकाया नासावलम्विगजमौक्तिके वर्णान्तरे लखति सति खेलाशुको कायनीवितम् - एतच्च भामक्षमतानुसारिणामलङ्कारमाहात्मावादिनामलङ्कारप्राणभूतविच्छित्तिमर्मद्योतनम् । उक्त मिति - आपाततो वक्रोक्तिपदेन खभावोक्तिः प्रतिषिध्यते - यदाहुः प्राचः, 'भिन्नं द्विधा स्वभावोक्तिर्वक्रोक्तिश्वति वाङ्मय' मिति । परं वक्रोक्तिजीवितकारेण कुन्तकेन वैदग्धीभङ्गिभमित्यपरपय्यायाया व्यस्याः सांरखत्वं व्यापकत्वश्च यथोपयोगं सविस्तरच्च
( 19 ) एवं (ख) पुस्तके | "अधुना वक्रोक्त्यलङ्कार" इत्याद्यन्टेषु ।