________________
अष्टमः किरणः । -तदेवान्यतया यदि ।
निरूपाते सा द्वितीया-२५८ कातदेव प्रक्कतं वस्तूपमानं वाऽन्य देवेदमिति यदि निरूप्यते तदा सातिशयोतिद्वितीया भवति । यथा--
अन्ये श्रुती ते रसना च साऽन्या चेतः सतां तत् पुनरन्यदेव । श्रीकृष्णशीतद्युतिनामलीलारूपामृतं यानि सदा धयन्ति ॥ ७१
अन्यैवेयं कनकलतिका चन्द्रमाश्चायमन्यस्तस्मिन्नेतन्मदमदिरयोर्युग्मकञ्चान्यदेव । अन्यैवेयन्तदुपरि मनोजन्मनश्चापवल्ली राधानाम स्फुरति मनस: केयमन्माथवीथी (11) ॥७२ --यद्यर्थन तु कल्पना ।
यद्यसम्भाविनोऽर्थस्य सा तृतीया-२५८ कायथा- पूर्णो यदि स्यादनिशं सुधांशुः स चेत् कलङ्केन भवेविहीनः । - चकोरपेयोऽपि न चैदयं स्यात्वदास्यदास्याय तदैव राधे! ।
-विपर्यये। कार्यकारणयोरन्या-२६० काअन्या चतुर्थी । यथा
अविह एव प्रविवेश यत्कता सरोरुहाच्या हृदि कृष्ण ! वेदना। ..
परस्ततोऽन्येन विलोचनाञ्चलीशरेण विखं हृदयं त्वयाऽस्याः । ०४ राधानाम विशेष्यं काऽप्यनिर्वचनीया मनस उन्मादश्रेणी-तथाच राधानामश्रवचमात्रेण श्रीकृणास्य मनस उन्मादपरम्परा जायत इत्यर्थः। श्रादौ कायोत्पत्तिः पश्चात कारणोत्पत्तिः अयमेव कार्यकारणयोर्विपर्ययः, तत्र चतुथातिशयोक्तिया। यथा । 'ऽविष्व एवं' त्यादौ। अत्र कटाक्षशरजन्यहृदयवेधरूपकारणोत्पत्तेः पूर्वमेव ताशवेषणब_ (अ) अतिशयोक्तिरिति-अतिशयेन लौकिकमीमातिक्रमेयोक्तिरबवता संज्ञाया ग्राह्या। अस्याः कायशोमाऽधायकत्वं सर्वार्थालङ्कारान्तर्भावित्वश्च प्राचीन: 'या सर्वत्र वक्रोक्तिरनयाऽर्थो विभायते। यत्नोऽस्यां कविना कार्यः कोऽलकारोऽनया विना"शारा
(1) यमुन्मादयोथीति पाठ: (ख) (ग) पुस्तकयोः। स च टोकाकदामोदितः ।