________________
१०४
पलधारकौस्तुभः । या अमोधरायमाणपयमा शस्यैश्च पूर्ण किम
प्युक्त सहिरिह प्ररोहति कदाऽप्येकं न वो यतः ॥ ६८ भन्नोयोहयोरन्धोधकथनम्-भवाचेतनस्योषरदेशस्य प्रस्तुते निर्विवहरिभक्तपुरुषनाऽरोपेनैव प्रति वचनोपपत्तिः।]
बहिवेदस्यान्तर्भवति यदि चान्तर्बहिरहो जनः स्वस्मिन् देहे भवति घणया थूतकनिपरः । अभद्रं भद्रं वा विरचितिविशेषोपधि नहि
खतो, भद्र किञ्चिद्भवति भगवद्भागवशतः (६८) ॥ पत्र प्रतीयमानार्थस्यानारोपः, वाच्यस्यैव प्राधान्यात् ।
निगोर्णस्योपमानेनोपमेयस्य निरूपणम् ।
यत् स्यादतिशयोक्तिः (१५) सा (अ)-२५७ का तथा-- क्षितौ शोणेऽम्भोजे तदुपरि नवौ हेमकदली.
तरू नौपीनानाविह कनकसिंहासनमिदम् । ततः शून्य तस्योपरि सुमिलितं कोकमिथुनं
ततश्चन्द्रस्तस्मात्तम इति विधेः का नु घटना ॥ ७. बहिरिति-रचनाविशेष एवोपधिर्यवेत्येवम्भतम्। जगत् खतोऽभद्र भद्र वा नहि, किन्तपाधिकृतं भद्राभद्रात्मकसभयरूपं भवति, उपाधेरुभयात्मकत्वात् । सर्वथा किषिद्भदन्तु भगवदंशबलादेव भवति, भगवद्भजनादेः सर्वथा भद्ररूत्वात्। अत्र प्रतीयमानस्यार्थस्य देहे हेयत्वस्यानारोपोप्राधान्येन कथनं, वाच्यार्थस्यैव चमत्कारित्वेन प्राधान्यात् ।
निगीर्थ यस्लं, तथाचोपमानस्यैव प्रयोगो न तूपमानेन ग्रस्तस्योपमयेस्य, यथोपमानस्य रक्तकमलस्यैव प्रयोगो न तूपमेयस्य चरणस्येत्यर्थः। क्षितौ चरण हयस्थानीये रक्तकमले। तदुपरि ऊरयस्थानीयौ नवीनम्वर्ण कदलीवृक्षो। कथम्भूतौ ? नोचीनायौ ऊरदेशस्योपरि स्थूलत्वमध: कार्यमित्यभिप्रायात् । इह तदुपरि नितम्बस्थानीयं कनकसिंहासनम् ! ततस्तस्योपरि मध्यदेशस्थानीयं शून्यमिति मध्यदेशस्य सचमत्वाभिप्रायेणोक्तम्। तदुपरि खनदयस्थानीयं चक्रवाकमिथुनं, सखस्थानीयश्चन्द्रः, तस्मात् केशस्थानीयं तम इति विधः काऽप्यनिर्वचनीया घटना। स्थिति: सम्भवति । अनचित् प्रतीयमानहाया भूषाविच्छित्तियथा, 'कृत: समागच्छमी' बाापरिदर्शिते सन्दर्भ।
(6) (8) (9) (10) (ग) पुस्तके (ज) पुस्तकस्थे कोड़पवे च 'यहा' इत्यादि तथास्थितातो बन्धनौबताना. वाक्यानां मूले निर्देशः, नतु इतरन ।