SearchBrowseAboutContactDonate
Page Preview
Page 368
Loading...
Download File
Download File
Page Text
________________ अलङ्कारकौस्तुभः । चेदभविष्यत्तदा तस्यान्यार्थोऽभविष्यत् । अत्र वाचका एव शव्दा न तूक्तार्थव्यञ्जकः । एवं वाच्यमुखेन चेदभविष्य सदाऽन्योऽप्यर्थोऽभविव्यत् । श्रयन्तु वाच्य एवार्थः, न तु व्यङ्ग्यः, तर्हि सबाधमित्यपि न वक्तव्यम् । तथाहि गवि शक्के चलति दृष्टे, गौ: शक्तश्चल इति त्रितयविकल्पो यदेव दृष्टं तदेव विकल्पयति, तच्चाभिन्नसंसृष्टत्वेन दर्शनं भेदसंसर्गाभ्यां विकल्पयति । २८४ का ३२२ - समृद्धिरुदात्तं (३५) वस्तुनः परा (थ) ॥ मान: कामगवीषु नैव नतरां ( 15 ) कल्पद्रुमेष्वादरो लोष्ट्राणीव लुठन्ति हन्त परितश्चिन्तामणीनां गणाः । यथा गवति । शुक्लगुणविशिष्टे चलनक्रियायुक्त गवि दृष्टे 'गौ: शुक्तश्चल' इति प्रयोगात् गोत्वजातिशुक्लगुण चलनक्रियायां विकल्पो बोध्यो भवति, a यदेव पिण्डमात्त्रपूर्वं दृष्टं तदेव विकल्पयति तादृशबोधे विषयीकरोतीत्यर्थः । यत्र 'गो'पदस्य गोत्वजातिरूपेण शक्तिः, नतु साखागलकम्बलादिरूपेण पिण्डे शक्तिः, व्यत एव लचणादीनां सुतरां नावकाशः । एवं सति शक्तिलक्षणाव्यञ्जना विना शब्दसामर्थ्याताशगोरूपवस्तु प्रतीयते । तथाऽलापि 'कन्दर्पो निर्दप' इति वस्तु शब्दसामर्थ्यादेव प्रतीयते । यन्मते 'गो' शब्दात् सास्त्राऽदिरूपेण पिण्डबोधो भवति तन्मतमालम्वोक्तम् । यथा जातिशक्तिवादिमते व्यक्तौ शक्ति विनाऽप्याक्षेपबलात् शब्दबोधे व्यक्तिभानं भवति, तथैवावापि शत्यादिकं विनाऽपि शब्दसामर्थ्यादेव तादृशार्थमानं भवतीति ज्ञेयम् । अथं भावः - सामान्यतः पिण्डमात्रत्वेन प्रथमं दर्शनं क्षणान्तरे च 'गौ'रिति नात्यन्तरात् 'शुक्ल' इति गुणान्तरात् 'चल' इति क्रियान्तराद्भेदेन तत्रितय - संसर्गेण च तस्य विकल्पः स्यात्, ततश्च किमपि वस्तुमात्रमिदमित्यनेन यदेवाभ्यधायि तदेव गौ: शुक्लश्चलोऽयमित्यनेनाप्यभिधोयते, नतु जातिगुणक्रिया: । तत्र जात्यादीनां भेदसंसर्गयोरेव प्रतीतिमावमिले तन्मात्रमधिकम् । एवमपि कन्दर्पमानवत्यौ दर्पमानरहिते भूतामिति योऽयमर्थ: स एव 'दर्पः कन्दर्पहृदय' इत्यादिनाऽप्यभिधीयते किन्तु वचनवैचितामात्रमधिकं तदेवाश्रित्यालङ्कारः प्रवर्त्तत इति । यथा चतुर्थातिशयोक्यलङ्कारस्थले कविनिर्माणस्य विधिकृत नियम राहित्येन कारणोत्पत्तेः प्रागेव कार्य्योत्पत्तिरुक्ता तथाऽवापि पय्यायोक्त्यलङ्कारस्थले शक्या दिकं विनैव वस्तुप्रतीतिर्भवतीति सर्वमनवद्यम् । काव्यहं तुरिति केषाञ्चित् प्राचां संज्ञा । 'एकानेकपदार्थ 'ति भेदवीजं प्रकाशकृदादानुसारे । हेतुत्वस्य 'हि’पद् पञ्चमीविभक्त्यादिना वाच्यत्वेऽगृढत्वेन चमत्काराभावान्नायमलङ्कारः, किन्तु पात्तयोः कार्यहेत्वोरनुपात्ताऽपि हेतुता वाक्य वैशिष्टयादिना वाच्यवत् ( 15 ) 'नितरा' मिति (क) (ज) पुस्तकयोरवद्यः पाठः ।
SR No.023465
Book TitleAlankar Kaustubh
Original Sutra AuthorN/A
AuthorRavishankar Nagar
PublisherParimal Publications
Publication Year1993
Total Pages448
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy