________________
अष्टमः किरणः । शम्बूका इव वापिकापरिसरे मुक्ताकिरः शक्तयो वीच्यन्ते न जनस्त्वमेव नगरि ! श्रीहारके ! निःस्पृहा ॥१३१
प्रधानमपि यवाङ्गम-२८५कायत्र प्रधानमप्युपलक्षणं तच्चोदात्तम् । यथा- मेयं मथुरानगरी सुरगुरुभिर्याचितो भगवान् ।
यत्रावतीयं शतशः सुरहिषो हेलया न्यवधीत् ॥ १३२ अत्र समस्तदैत्यहननरूपो वीररसो गुणीभूतः (थ)।
-एकस्मिन् यत्र साधके । साधकान्तरनिर्देशः स समुच्चय(३६) इष्यते (द) ॥ २८६का
· प्रकृतकार्यस्यैकस्मिन्नेव साधक सिद्दे सिद्धत्त्वोपयोगार्थ साधकासरनिर्देशः समुच्चयः । यथा-दुरापोऽयं कृष्णः सहजतरलं मानसमिदं
सुदुवारः कामो, गुरुतरकरालो गुरुजनः । __ मान इति-तन्नगरस्थजनानां नि:स्पृहत्वेन तव नि:स्पहत्वम्। तष परिसरे हिमा (लि ) इति प्रसिद्धानि लोट्रानीव चिन्तामणीनां गया लुठन्ति, अतएव कामधेनु जनानां नेवादरः। वापिकातड़ागादिपरिसरे 'सामुक' इति प्रसिद्धाः शम्ब का इव शुक्तयो जनैर्न वीक्ष्यन्ते। कथम्भताः ? सक्ताकिर: याभ्यो सक्ता उत्पदान्ते । तरगुरुमिमादिभि
चितः सन् यन मधुपुयाम् । मथुराया उत्कर्षार्थे प्रधानीभूतस्यापि श्रीक्षण निठवीर. रसस्य गुणीभूतत्त्वज्ञेयम्।
यत्र प्रतीयते तवायमिति सम्प्रदायविदः। पर्यायोक्तमिति-पायोक्तिरिति वा कुनापि संज्ञा । निर्वचनमुखेनास्य निष्कर्षोऽभिनवगुप्तपादोचने प्रकटितः । पायोक्तस्य वाक्यार्थीऽङ्गतया विषय इति प्राचीनमताभासमुपपादयन्तो वक्रोक्तिजीवितकत: खतन्त्राः। प्राचा यञ्जनाधिक्कारे उपकरणीकृतोऽयमिति केचिदमिपुराणादानुसारिण:-'दशत्यसौ परमत' इत्यादि दण्डिपद्यन्तन साधकप्रखाम्। एवमेव 'ध्वनिताभिधाने पायोक्ति रिति तपोन 'भम धम्मिय' इत्यादि नि:शेषच्य तचन्दने' त्याददाहरणमुखेन च सूचनं काथानुशासनकर्ता वागभटसूरीणाम्। अत्र भङ्गान्तरेणातात्पर्येण वा गम्यस्याभिधानमिति पर्वखयन्यानुसारिणो विद्याधरविश्वनाथादयः। यदौति-इह मूले टोकायाञ्च बननाशयसद्भावे हेतुत्वं स्फुटं कयाचित् प्रौपाऽविष्क तमित्यञ्जसा प्रतिभाति । उदात्तमिति-अवाभिमानस्थायिभावागोजनिर्दिष्टादुदात्तरसात परार्थत्वादेकनोद्दीपनविभावत्वेन वस्तुनोऽन्यत्रेति सनक्षिकया भेदापातः। दयादिखौकृतस्योदाराख्यगुणस्योन्तिता चान वरीवर्ति। गुबीभूत इतितनवालारत्वेन निदशी नाल हायवेन ।