SearchBrowseAboutContactDonate
Page Preview
Page 370
Loading...
Download File
Download File
Page Text
________________ १५४ अलङ्कारकौस्तुभः । नवनेोत्कण्टा, नवमपि वयो, नातिचतुरः सखोलोको, हाधिग् भवतु कथमाधेरुपशमः १३३ अत्राधैरुपशमाभावस्य कृष्णदुरापत्वमेव मुख्य साधकं, तनान्येषां साधकानामुपादानेनायं समुच्चयः । एष च सदसदुभययोगात्चिधा, सत् शोभनम्, असदशोभनम्, उभयं शोभनाशोभनम् । सद्योगे यथा— रूपं कुलं वल्लभदुर्लभत्वं शीलं कला कान्तिरुदारता च । एकेन चैषामपराः सगर्वा राधे ! समस्तैरपि ते न गर्वः ॥ १३४ असद्योगे यथा संसारमार्गी ह्यधमः स्वभावात् कर्माणि तस्मिन् कटुकण्टकानि । गतागताभ्यामिह खेद एव तथापि नास्मिन् कुजनो विरज्येत् ॥ १३५ सदसद्योगे - प्रियः प्रणयकोविदः, प्रणयिनी सदैवोत्सुका, खलः क्षतपराक्रमी, गुरुजनः ख जोक्तासहः । गृहं गृहपतिच्युतं मनसिजस्य पञ्चेषवः कलावति ! बहिश्वरा इव लसन्तामी पञ्च नः ॥ १३६ अत्र प्रियादयः सन्तः खलोऽसन् । गुणो गुणक्रियाभ्याञ्च क्रियया च क्रियाऽपरः ॥२८७का– इत्यर्थः । गुणेन गुणो यथा अपरः समुच्चय दुरापैति - कालाधेर्मन: पौड़ाया उपशमाभावे श्रीकृष्णास्य दुरापत्वमेव मुख्यं कारणम् । ननु श्रीकृष्णस्य दुरापत्वे सति तस्मिन् मनो न देयमित्यपि न सम्भवतीत्याह - मम मानसं चलं महारणं न खौकरोतीति । मनःपीड़ाया: शान्त्यभावे गुणीभूतकारणान्तराण्यप्याह - सुदुर्वारेयादि । गुरुतर कराल: कटूक्ति विधवर्ष बकारी । रूपमिति - खीणां गर्वे रूपं मुख्यं कारणम्-अन्येषां कुजादीनां गौणकारणत्वं ज्ञेयम् । वल्लभस्य कान्तस्य म्वनिष्ठटुर्लभ त्वम् । अमराः स्त्रियः । प्रिय इति- तो नष्टः पराक्रमः यस्य तथाभूतः - गुरुजनः खलस्य दुर्वादोक्ति ं न सहते। युद्माभिर्मिथ्यैव प्रवादशे दीयते मम वधूः साध्वीति पौर्णमासीमुखाकृतम्, यतोऽस्मद्गृहे श्रीकृष्णास्याप्यानयनेऽवसरः । पञ्चेषवः - यतामीषां पञ्चानां समागमस्तत्रैव कन्दर्पस्य प्रादुर्भावस्तत्र मुख्य कारणं श्रीकृष्णस्य प्रणयकोविदत्वम्, (द) समुच्चय इति- - नाम केवलमने के धामेकत निबन्धो, न वा गुणक्रिययोर्युगपदभिधाममानं परं 'हा युवानः शिशवः कपोताः खले यथाऽमौ युगपत् पतन्ति' तददेकका म्यानुष्ठा नात्मा प्रौढोक्तिमूलेऽपि यौगपद्यतात्पर्थकत्वेन सार्थकनामाऽयम् । यच्च लेने कोने वि
SR No.023465
Book TitleAlankar Kaustubh
Original Sutra AuthorN/A
AuthorRavishankar Nagar
PublisherParimal Publications
Publication Year1993
Total Pages448
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy