SearchBrowseAboutContactDonate
Page Preview
Page 371
Loading...
Download File
Download File
Page Text
________________ अष्टमः किरणः । १२५ व्रजपतिनन्दन हृदयं राधायामेधिताभिलाषञ्च । साऽपि च भृशमनुरक्ता तस्मिन्निति सहजभावसार्वधम् ॥१३० प्रत्र साभिलाषत्वानुरक्तत्वे गुणौ। अञ्चले नान्यालङ्कारः (द), शोऽयं तथा न चमत्करोति, अतः सङ्करतयोदाहृतम् । गुण: क्रियया यथा अरुणश्च नीलमलिनप्रभमपि नयनं प्रिये ! मयि ते । पासनश्च ममायं हृदि कम्पश्म्यकद्योते ! ॥ १३८ क्रियया क्रिया यथा हरिरभियास्यति मथुरामिति वार्ता नः श्रुती च विनिहन्ति । मम तु सखी भवति न वेत्यपि शङ्का मे मनश्च मूर्छ यति ॥१३८ अनेकस्मिन् क्रमेणे कः (३७) पर्यायः (द)-२८८ काएक वस्तु क्रमेणानेकस्मिन् यदि भवति भारोप्यते वा तदा पर्यायः । तत् भवतीति पक्षे यथा एक स्त्वं निखिलवधूहृदि प्रविष्टः संक्षोभं जनयसि गोकुललेन्ट्रमनो! . खामक नहि सकलाः प्रवेष्टुमहींः किं क्षोभं बत जनयन्तु चेतसस्ते ॥ २४० अन्येषां गौणकारणत्वं ज्ञेयम् । बजपतीति-चकाराभ्यामभिलाषानुरागयोः साहित्यस्यापि बोधो भवति । ननु राधिका कथ खविषयकं श्रीरुधास्थाभिलाषं जानाति श्रीकृष्णो वा कर्थ खविषयकं राधाया अनुरागं जानाति तलाह-सहजेति । राधामाधवयोर्य: स्वभावसिहो भावः प्रेमा तेम सार्वज्ञाम्। यथा योगिजनो योगनैत्रेणातीतानागतान् पश्यति तथेतावपि प्रेमनेत्रेण परस्परानुरागं पश्यत इति भावः। एतत्पद्यस्यानलनैकदेशेनान्यः समनामाड. लङ्कारीऽपि शेयः। अरुणमिति-ग्रत हृदयनिष्ठकम्पनक्रियया सह नयनमिष्ठकोपारण्य. गुणणे निर्दिष्टः। अक्ररे व्रजमागति ललिता स्वसखौमाह-हरिरिति । सखी राधिका जीवति न वेति शङ्का । अत्र हनन क्रियया (16) सह मूर्छन क्रिया निर्दिष्टा। कल हान्तरिता श्रीराधा कृषां प्रति मङ्गया तस्याकृतज्ञत्वमाह-एक इति। तवैव सामर्थमधिकम्। एवञ्च प्रेमान्य न त्वया सहामाकं प्रीतिरनुचितेति ध्वनिः । मानिनों यावत् । समाध्यलङ्कारादस्य भेदः सर्वख कदादिभिः सूचितः। पर्याय ति-व्यत्र क्रमाद्विच्छित्तिरेव प्रागभवति नासङ्गता संचा। एकसिंस्तवति-अत्र 'महिलासहस्सभरिए' इति गाथासप्तशतीपदासपजीव्यम्। 'शशिमखौति लोके टतीय चतुर्थचरणविभागे हाला-हलेति (16) 'चलनक्रिययति पाठः (ख) (1) पुस्तकयोः ।
SR No.023465
Book TitleAlankar Kaustubh
Original Sutra AuthorN/A
AuthorRavishankar Nagar
PublisherParimal Publications
Publication Year1993
Total Pages448
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy