________________
१२५
अलङ्कारकौस्तुभः । पारोप्यत इति पक्षे यथा
मदनेनोझितं वाम्यं राधे ! गृहाति ते मनः ।
मनस्त्यजति ते रागं लोचने परिग्रहृतः ॥ १४१ यथा वा-त्वया त्यक्तां राधे ! रुषमहह गृहाति मदन
स्वदक्षिभ्यां त्यक्तं परिवहति रागं तव मनः । दिया कौटिल्य ते परिहतमपाङ्गोऽधिकुरुते पुनः सन्धानार्थं किमुचितपदे न्यस्त मखिलम् ॥ १४२
-अन्यो विपर्ययात् ॥ २८काविपर्ययादुक्तप्रकारस्थ वैपरीत्यादेकस्मिवने कमित्यर्थः । यथा भवतीति पक्षेएकस्मिस्तव हृदये व्रजेन्द्र सूनो ! भूयस्यो नलिनदृशः कृतप्रवेशाः । नात्यस्मिनवमर एव गाढ़पुणे तादृश्यो गुणबहुलाः कथं विशन्तु (द) ॥१४३ पारोपपक्षे तु यथाशशिमुखि ! तव राधिके ! कटाक्षः प्रथममभूदमृतवातिवर्षी । पथ दि विनिविष्ट एव हाला-हलपरिदिग्धशरायमाण प्रास्त (द) ॥१४४ नीराधां प्रति श्रीकृष्ण आह-मदनेनेति। त्वया मयि क्रोधवशान्मदनी वाम्यग्राहितः, तत एव तहृदये कन्दविशाभावामानो वर्तते। सम्पति मद्द:खदर्शनात करणेन मदनेन त्यामात्य वाम्यं त्यक्तम्, अतस्तवृदि कन्दर्पावेशो दृश्यते-तथापि त्वं मया सह न मिलसि तत्र सहःखदर्शनेऽपि कठोरं तव मन एव कारणम्-मनो मदनेन त्यक्तं बाम्यं नयाह। रागो महिषयानुरागः, घेण नयनपक्षे रक्तिमा मविषयकस्य तव क्रोधस्यानुभावरूप एव। अब मदननिष्ठं वाम्य मनस्यारोप्यते। मानभङ्गानन्तरं कलहाम्तरितां श्रीराधा प्रति श्रीकृष्ण आह-त्वयेति। मदनः क्रुद्धः सन त्वन्मिलनमप्राप्त मां शरेण विध्यतीति भावः। परिवहति खौकरोति-तथा च क्रधाभावाने त्यो रागो गत: मनसि चानुरागः प्रादुर्बभूव। धियेति-पूर्व मानसमये श्रीकृष्णाय दर्शनमपि न कृतम्, अधना प्रमन्ना सतौं तमपाङ्गेन पश्यतीति भावः। अवोत्प्रेक्षामाह-पुनर्मानसमय एतेषां पुनः वखस्थाने छेदो न मनोन इत्यवधेयम् । अनुमानमिति-विविधो हेतु यायिकसम्मत: पूर्व सामान्यतो दुरः शेषवच्छति। वागभटाया: कालत्रितयवर्तिनो लिङ्गिनो लिङ्गज्ञानेनान वैविध्यमदाहरन्ति । यत्त नबोनानां ग्रन्ये हेतोर्निव्यादकतापकसमर्थकभेदेन भागद्यवस्थापन तत्तदुत्याल बारभेदोनार्थमिति दर्पणादितो ज्ञेयम् । श्रेषसम्यकस्य चारुता 'कास्यां सनीनामपि मोहमू' यादिनघधपदो नितरामपभोग्या। उद्भट-रुद्रट-जयदेव विश्वनाथादिभिरभ्य पगतो हेत्व