SearchBrowseAboutContactDonate
Page Preview
Page 345
Loading...
Download File
Download File
Page Text
________________ अष्टमः किरण: श्टट अव वनमालिकायाः प्रतिनायिकात्वं केवलेन 'वनमाला' शब्देन नायाति, अपितु 'सदैव वचः स्थल केली' त्यादिना विशेषणैश्व । समासः सङ्घ ेपस्तेनोक्तिः । - असम्बन्धरूपं यत्तूपमाकृति । ' निदर्शनेषा दृष्टान्तप्राया (१३) (ज) - २५२ का निदर्शननामाऽलङ्कारः । यथा : । क्क नाम कृष्णस्य कृपाकटाक्षः क तावदस्मिन् बत नोऽभिलाषः । रत्नाकरस्योदरवर्त्ति रत्नं वयं करेणैव जिहीर्षवः स्मः ॥ ५३ - यथा वाक्कष्यतां तक्षक मौलिरत्नमुल्लास्यतां हेमगिरिः करेण । प्राच्छिद्यतां केशरिकेशराली न स्पृश्यतां केशव ! मत्सखीयम् ॥५४ 'लारूपाऽप्येषा | यदुपमाकृत्यमम्बन्धरूपा एषा निदर्शना किन्तु दृष्टान्तप्राया च । हेमगिरिः समेद: करेणोलास्यतां त्रियताम् । असाध्ये तक्षकफया स्थरत्नाकर्षणे साहसं क्रियताम् । ततोऽप्यत्यसाध्ये मत्स्रखीस्पर्शने कहाऽपि मा साहसं कुर्विति भावः । एषा मालारूपा निदर्शना । • (छ) समासोक्तिरिति — अन्वर्थताऽस्य प्राचीने रूपलचिता सा चात्रेव कुत्रापि साचानवीनेरपुप्रद्दिश्यते । प्रकृतार्थस्य यदवाप्रकृतार्थबोधनं तरिशेघयवलादेव भवतीत्यस्य ध्वनेरजङ्कारान्तराच भूयान् भेद: । 'कार्य- लिङ्ग-विशेषणै' रिति 'व्यवहारसमारोप" इति च विश्व नाथलक्षणे लक्ष्यस्यालङ्कारस्य स्फुटीकरणार्थं, तत एव विस्तारो ग्राह्यः । केवलस्येतिविशेष्यपदे न श्लेष इति यावत् । ' ग्रनोपमेयस्यानुक्तौ समानगुणन्याया समासोक्तिः, सङ्क्षेपवचनात् समासोक्ति'रित्याख्य ेति वामनः । 'प्रिबन्मधु यथाकामं', 'स्कन्धवानृजुरयाल' इत्यादि च तल्लक्ष्येष्वस्या साम्यमूलता लक्षणीया । एवं प्राचीनाचाय्याः । न स साधीयान् कष्प:: प्राचीनाप्रस्तुतार्थकथनं प्रस्तुतस्य प्रतीतोक्तात् समानविशेषणत्वलिङ्गात्, प्रस्तुतेऽप्रस्तुतख वस्तुनो व्यवहारसमारोप एवास्यालङ्कारस्य विषय इति नवीनानां नवं दर्शनम् । शिष्ट विशेषणेति - व्यपरे तु श्लिष्टविशेषयत्या पिता, साधारण विशेषणोत्थापिता चेति विधैवेति मन्यन्ते । सर्वस्वकृद्भावितानामस्य भेदानामस्य ध्वनिवाव्यतिरिक्तायाश्च विषयस्य गङ्गाधरादिषु विचारो जिज्ञासुभिरवश्यमवलोकनीयः । यद्यपि भरतनिर्दिटेऽलङ्कारचतुष्को नास्योल्लेखो दृश्यते, तथापि चिरन्तनांनो चिन्ता तन्तु श्रतएव इति मातिशयवादः । एवमप्याहुः प्रतीच्या:
SR No.023465
Book TitleAlankar Kaustubh
Original Sutra AuthorN/A
AuthorRavishankar Nagar
PublisherParimal Publications
Publication Year1993
Total Pages448
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy