SearchBrowseAboutContactDonate
Page Preview
Page 195
Loading...
Download File
Download File
Page Text
________________ पञ्चमकिरणः । १४८ मुक्तम् (13)। केषाञ्चिन्मते श्रीराधाकृष्णयोः शृङ्गार एव रस: (ग)-तन्यतेऽप्येतदुदारणं नासङ्गतम् । शृङ्गारोऽङ्गो प्रेमाऽङ्गम्, अङ्गस्यापि क्वचिदुद्रिक्ताता । वयन्तु प्रेमाशी, शृङ्गारोऽनमिति विशेषः । तथा च उन्मनन्ति निमन्जन्ति प्रेमाखण्डरसत्वतः । सव्वे रसाश्च भावाच तरङ्गा इव वारिधी (ष) ॥ १२ देहत्व एव तारशः प्रयोगः समुचितो भवति। व्यन तु श्यामपोतदेहाययोरेक एवात्मायकमात् कमलनालादुत्पन्नं नीलपीतकमलइयं, तदिति ज्ञेयम्। उद्रिक्तता-अङ्गि रसापेक्षयाऽङ्गरसस्याधिक्यम्। एतदभिप्रायेण वयमपि ट्रङ्गारोऽङ्गमिति ब्रूमः। . ___ अखहरसत्वतोऽखण्डरसत्वात् सब उन्मन्बन्ति निमन्वन्ति ससने तरगाव । (श) प्रेमरसे चित्तद्रवरूपविशिष्टाया रतेोधादस्य यापकत्वं दङ्गाररमात् यथाकपषिदपि बुद्धात् साधारणात् रतिभावमयादल्पमिति केचित-अपरेस्तु तेनैव मार्गेण प्रेमरसस्य बाप्तिरधिकत्यनुमीयते । (If the connotation decreases, the denotation increases and vice versa.) तन्मते प्रेमाऽङ्गी. टङ्गारोऽनमिति । वस्तुतस्तु यतिषिदपि पार्थक्यसपकल्पातावान् विभागविस्तारः। ग्रन्थेऽत्र प्राक् सप्तविधगौणरतीना वौरादारभ्य रौद्र यावदर्शितानासुपन्यासः, पश्चात् शान्त-वात्सल्य प्रेयो-भक्ति-प्रीतीना पक्षाना सख्खरतीनां प्रथमिशः स्वस र दायमततात्पर्यलक्षणाय; ग्रन्थकत्त्वितरालवारिका इस नवैव रखा इति खमतं सूचितवान्-'खेच्छया लिखितं किञ्चित् किश्चिदन परेछया। यत् पूर्वापरसंबई तत् पूर्वमपरं परम् ॥-अग्रे श्रीकृष्णस्य सबरसात्मकत्वं सूचयितु रचितः शोकोऽपि तदाशयक एव। महीयानेव प्रपञ्चः-मधरोपनामकस्य भक्तिरसस्येव महत्प्रपञ्चत्त्वं श्रीमद्रपगोखामिना ग्रन्थे-ग्रन्थावसाने सविनयसक्तिच-अतणावादपारत्वादाप्तोऽसौ दुबिगाहताम्। स्पष्टः परं तटस्थेन रसाब्धिामधरो मया।' इति। (घ) 'एते चांशकला: पसः कृष्णस्तु भगवान् खय'मितिवत् प्रेमरसस्थाखडत्वमितरेषां खण्डरसताऽनांशत: मचिता। प्रेमरसे हि भूमखरूपस्य भगवतः शक्तिनिहिता-यदि दङ्गाररसत इतरेषां रसानां विपरिणामः सकरः, कथं न वतसारभूतात् प्रेन एतत्सम्भवः । अतो नाव केवलं प्रौतिः। मानवहृदये वैरं तथाऽस्तु, पृण वास्तु, सब व प्रेमप्रकर्षमूलं, प्रेम्नि निलौने खुदये सधों साधीयान् लय इति नासाधारणसंवेयं तत्वम्। प्रेम्बो वारिधिसान्यं कथचिदाहरणहाराऽनुमीयते-वैशावकुलशेखरजयदेवसमापतिधरस्थाघोदशित: झोको रसस्यैकस्याखखत्वं निपुणमनुमापयतीव्यस्माकं प्रतिभानम-रवछायाचरितजलधौ मन्दिरे बारकाया रक्मिण्याऽपि प्रवलपुलको दमा (13) 'पन्यगौरवतया दिङमाव' मिति मुद्रितपुरके, 'मन्यगौरवाहिङ्मांत्रमिति (क) (ख) पुस्तकयो:, बन्यौरवभयादिप्यादि (ग) (ध) (च) पुस्तकेषु ।
SR No.023465
Book TitleAlankar Kaustubh
Original Sutra AuthorN/A
AuthorRavishankar Nagar
PublisherParimal Publications
Publication Year1993
Total Pages448
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy