________________
१५०
पलकारकोखमः।
अथ भक्तिरस:
जय श्रीमहन्दावनमदन ! नन्दात्मज ! विभो ! प्रियाभोरीहन्दारिक ! निखिलबन्दारकमणे !! चिदानन्दस्यन्दाधिकपदारविन्दासव ! नमो
नमस्ते गोविन्दाखिलभुवनकन्दाय महते (स) ॥ १२ अत्र देवविषयत्वाचेतोरनकता रतिरेव भाव:-स एव स्थायो, पालम्बनं श्रीकृष्णः, उद्दीपनन्तन्महिमादि, अनुभावो हदयट्रवादिः, व्यभिचारी निददैन्यादिः, परोक्षो भक्तानां, सामाजिकानान्तु प्रत्यक्षः।
यद्यपि भगवान् सर्वरसकदम्बसम्बलितः, तथापि मूर्तः शृङ्गार एव, सावर्णात तवतत्वाञ्च ()। तथाहि
जयेति -प्रियाऽभोरोखरूपा बन्दारिका देवाङ्गमा यस्य, हे तथाविध ! 'तत्प्रियार्थ सम्भवन्त्वमस्त्रिय' इति दशमोक्तेः। हे निखिलबन्दारकाणां देवानां मणे श्रेष्ठ ! चिदानन्दस्य बमानन्दस्य स्यन्दः क्षरणं यदि सम्भवति तदा ततोऽप्यधिकश्चरणारविन्द स्यासवो यशो रूपमकरन्दो यस्य, हे तथाभूत !
मावादिति - श्रीकृष्णस्य यो वर्ण: म एव वर्ण: दङ्गाररसस्य -- एतेन रसाना माकारत्वमभिप्रेतं, तथाच हांदिगीशक्तवत्तिरूपा लक्ष्मीप्रभृतयो यथा साकारास्तथा कादिनौषमतेवत्तिरूपा रते रमा अपि माकारा एवेति भावः। .. लिङ्गिता। विश्वं पायामहणयमनातोरवानीरज राधाकलोभरपरिमलध्यानमूच्छी मुरारे: ।' अब प्रेमा सम्भोगण्ड डारोपचितो भकिरसस्य शान्तिरमस्य च पुरि माधयतिऔत्सुक्यमतिमतिहर्षाऽसूयाचिन्तानिदानां बहना भावानामाश्रयाविरोधन मधुरमधुरसन्मन्नननिमनञ्च महदयहृदयमंवेद्य म्।
(स) उदाहुते पो इष्टदेवविषयिणी चेतोरजकता स्तिमितस्तिमितव विधयानारचिन्तया न बाकुला-सा भक्तहहूतभावविभावानां परां काष्ठामधिरोहति विभी गोविन्द प्रयुक्तस्य विशेषतसवस्य चरितार्थताखयापनायालम्। एवमेव श्रीकृष्ण चैतन्यचितत्वेन बोर्तितेऽधोलिखिते शोके -'पुशोभूतं प्रेम गोपाङ्गनानां मूत्तोंभूतं भागधेयं यदुनाम्। एकीभूतं गुप्तवित्तं अतीनां श्यामीभूतं च मे मनिधत्ताम।' 'तदेकं भजामस्तकं मरामादेवं जगत्माक्षिरूपं नमाम:' 'नमः पुरस्तादथ एष्ठतले नमोऽस्तु ते सर्चत एव सब बादिषु तस्यैव भक्तिरमय शरवत्तन्मयोभावेन वर्तनम् । ‘सा पराऽनुरक्तिरोश्चरे' इति भक्तिमसमुचितवस भावखेला सृष्छु, प्रकाशः।
() भगवान हिमाम पम (uod is Love' | एव वेशावचिन्तापवास्थ